SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [अ० । सू०-९-३] अथ चतुर्थोऽध्यायः। .. अत्राह । उनं भवता भवप्रत्ययो ऽवधि रकदेवानामिति [I. 22 ] । तथौदयिकेषु भावेषु देवगतिरिति [II. 6 ] । केवलिश्रुतसवधर्मदेवावर्णवादो दर्शनमोहस्य [VI. 18]। सरागसंयमादयो दैवस्य [VI. 20]। नारकसम्मछिनो नपुंसकानि । न देवा:* [ II. 50 & 51] । तत्र के देवाः कतिविधा वेति। 5 अत्रोच्यते ॥ देवाश्चतुर्निकायाः ॥१॥ देवाश्चतुर्निकाया भवन्ति । तान्परस्तादच्यामः ॥ तृतीयः पौतलेश्यः ॥ २॥ तेषां चतुर्ण देवनिकायानां बतौयो देवनिकायः पौत 10 लेश्य एव भवति । कथामौ । ज्योतिष्क इति ॥ दशाष्टपञ्चद्दादशविकल्पाः कल्योपपन्नपर्यन्ताः॥३॥ ते च देवनिकाया यथासङ्ख्यमेवंविकल्या भवन्ति । तद्यथा ! दशविकल्पा भवनवासिनो ऽसुरादयो वक्ष्यन्ते । अष्टविकल्या व्यन्तराः किन्नरादयः । पञ्चविकल्या ज्योतिष्काः सूर्यादयः । 15 द्वादशविकल्या वैमानिकाः कल्पोपपन्नपर्यन्ताः सौधर्मादिविति॥ * D न देवा इति।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy