SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ [च० ३ । सू० १७] टतीयोऽध्यायः । पृथिवीकायस्य द्वाविंशतिः। अपकायस्य मत। वायुकायस्य पौणि। तेजःकायस्य चौणि रात्रिंदिनानि । वनस्पतिकायस्य दश वर्षसहस्वाणि । एषां कायस्थितिरमझ्येया अवसर्पिण्युत्मर्पिण्यो वनस्पतिकायस्थानन्ताः। दौन्द्रियाणां भवस्थिति दश वर्षाणि। त्रौन्द्रि3 याणमेकोनपञ्चाशद्रात्रिंदिनानि । चतुरिन्द्रियाणां षण्मासाः । एषां कायस्थितिः सङ्येयानि वर्षसहस्राणि । पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः । तद्यथा । मस्या उरगाः परिसर्पाः पक्षिणचतुष्पदा इति । तत्र मत्स्यानामुरगाणां भुजगानां च पूर्व कोव्येव पक्षिण पल्योपमामङ्ख्येयभागचतुष्पदानां त्रीणि पल्योप10 मानि गर्भजानां स्थितिः । तत्र मत्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपञ्चाशदुरगाणां द्विचत्वारिंशगुजगानां विसप्ततिः पक्षिण स्थल चराणां चतुरभौतिवर्षसहस्राणि संमूर्विमानां भवस्थितिः । एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि । मर्वषां मनुष्यतिर्यग्योनिजानां कायस्थितिरप्यपरान्तर्मुहर्ते वेति ॥ इति तत्त्वार्थाधिगमे लोकप्रज्ञप्तिामा हतीयोऽध्यायः ममाप्तः ॥ * K राबिंदिवानि। + K भवस्थिति। K तथा for तय। 8 B. K, interkhange. उरगाणां विचत्वारिंशद्वर्षसहलाणि विपक्षाएपरि. सर्याणां।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy