________________
[अ॰ 8 । सू० ४,
५ ।] चतुर्थोऽध्यायः ।
इन्द्रसामानिकचायस्त्रिंशपारिषद्या *त्मरक्ष लोकपालानीकप्रकीर्णकाभियोग्य किल्बिषिकाश्चैकशः ॥ ४ ॥
एकैकश येतेषु देवनिकायेषु देवा दशविधा भवन्ति । तद्यथा । इन्द्राः सामानिका: चायस्त्रिंशाः पारिषद्याः श्रात्म5 रक्षाः | लोकपालाः श्रनीकानि श्रनीकाधिपतयः प्रकीर्णकाः श्रभियोग्याः किल्बिषिकाश्चेति । तचेन्द्रा ! भवनवासिव्यन्तरज्योतिष्क विमानाधिपतयः । इन्द्रसमानाः सामानिका श्रमात्यपितृगुरूपाध्यायमहत्तरवत् केवलमिन्द्रत्वहीनाः । चायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः । पारिषद्या वयस्यस्थानीयाः । श्रात्मरक्षाः 10 शिरोरक्षस्थानीयाः । लोकपाला श्ररचिकार्थचर स्थानीया: ? । श्रनीकाधिपतयो दण्डनायकस्थानीयाः||२| अनौकान्यनौकस्थानौयान्येव । प्रकौर्णकाः पौरजनपदस्थानीयाः । श्रभियोग्या दासस्थानीयाः । किबिषिका अन्तस्थस्यानीया इति ॥ चायस्त्रिंशलोकपालवया**व्यन्तरज्योतिष्काः ॥५॥
* D पार्षद्य।
8 S • चर• ? D अर्थवर | ** D चायस्त्रिंशल्लोकपालवर्जा ।
+ D यात्मरक्षकाः ।
३
||Kom.
+ D तचेन्द्रा इति । HC किल्बिषाः ।
१. S स्वविषयसन्धिरक्षणनिरूपिता चारक्षिका अर्थचराचौरोद्धरणिकराजस्थानीयादयस्तत्सदृशा लोकपालाः ॥
२ s सूत्रे वानीकान्येवोपात्तानि सूरिणा नानीकाधिपतयो भाष्ये पुनरुपन्यस्ताः । तदेकत्वमेवानी कानीकाधिपत्योः परिचिन्त्य विवृतमेव भाष्यकारेण । व्यन्यथा च दशसङ्ख्या भिद्यते ॥