SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [अ॰ 8 । सू० ४, ५ ।] चतुर्थोऽध्यायः । इन्द्रसामानिकचायस्त्रिंशपारिषद्या *त्मरक्ष लोकपालानीकप्रकीर्णकाभियोग्य किल्बिषिकाश्चैकशः ॥ ४ ॥ एकैकश येतेषु देवनिकायेषु देवा दशविधा भवन्ति । तद्यथा । इन्द्राः सामानिका: चायस्त्रिंशाः पारिषद्याः श्रात्म5 रक्षाः | लोकपालाः श्रनीकानि श्रनीकाधिपतयः प्रकीर्णकाः श्रभियोग्याः किल्बिषिकाश्चेति । तचेन्द्रा ! भवनवासिव्यन्तरज्योतिष्क विमानाधिपतयः । इन्द्रसमानाः सामानिका श्रमात्यपितृगुरूपाध्यायमहत्तरवत् केवलमिन्द्रत्वहीनाः । चायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः । पारिषद्या वयस्यस्थानीयाः । श्रात्मरक्षाः 10 शिरोरक्षस्थानीयाः । लोकपाला श्ररचिकार्थचर स्थानीया: ? । श्रनीकाधिपतयो दण्डनायकस्थानीयाः||२| अनौकान्यनौकस्थानौयान्येव । प्रकौर्णकाः पौरजनपदस्थानीयाः । श्रभियोग्या दासस्थानीयाः । किबिषिका अन्तस्थस्यानीया इति ॥ चायस्त्रिंशलोकपालवया**व्यन्तरज्योतिष्काः ॥५॥ * D पार्षद्य। 8 S • चर• ? D अर्थवर | ** D चायस्त्रिंशल्लोकपालवर्जा । + D यात्मरक्षकाः । ३ ||Kom. + D तचेन्द्रा इति । HC किल्बिषाः । १. S स्वविषयसन्धिरक्षणनिरूपिता चारक्षिका अर्थचराचौरोद्धरणिकराजस्थानीयादयस्तत्सदृशा लोकपालाः ॥ २ s सूत्रे वानीकान्येवोपात्तानि सूरिणा नानीकाधिपतयो भाष्ये पुनरुपन्यस्ताः । तदेकत्वमेवानी कानीकाधिपत्योः परिचिन्त्य विवृतमेव भाष्यकारेण । व्यन्यथा च दशसङ्ख्या भिद्यते ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy