SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (२३) ૧૮ વજસેનસૂરિના શિષ્ય સંબંધમાં સંશયને નિર્ણય નિચે મુજબ બતાવેલ છે. विजयसेनसूरिप्रश्नोत्तर (शुनविजय संग्रहीत). तथा श्रीवज्रसेनशिष्याश्चन्द्रादयः स्थविरावल्यां कथं नोक्ता अन्ये शिष्यास्तूक्ताः, ते खात्मपट्टावल्यां न सन्ति तत्किं कारणं तत्परंपरा च कथं मिलतीति प्रश्नः । अत्रोत्तरं, यदा माथुरी वालभी चेति वाचनाद्वयं जातं तदा स्थविरावल्या अपि पाठभेदो जातः संभाव्यते, ततः कस्यांचिद्वाचनायां केचित् श्रीवज्रसेनसूरिशिष्याः श्री चन्द्रसूर्यादय उक्ता भविष्यन्ति कस्यांचिच नेति; परं नागेन्द्रचन्द्रनितिविद्याधरनामाश्चवारोऽप्याचार्याः श्रीवज्रसेनसूरिशिष्या एव; अतस्तद्वंशीश्चतुरशीतिरपि मुविहिता एव प्रत्येकं एकविंशतिसूरयः तेषामासन् सगोत्रीयास्त्वेक-सामाचारीधारकाः पूर्वविदः, ततः परंपरा न त्रुटति, कथमन्यथा आत्मीयपट्टावल्ल्यनुक्रमेण पूर्वाचार्याः खस्वग्रन्थेषु तत्तदाचार्याणां नामान्यलिखन्, ते हि बहुश्रुताः पूर्वापरग्रन्थानविमृश्य न लिखन्तीति ॥ १-७९ ॥ . ૧૯ મહાગિરિ તથા સુહસ્તિ મહારાજ આર્કબિરૂદથી શાથી એલખાણું તે સંબંધમાં હેમચન્દ્રસૂરિ મહારાજ પરિશિષ્ટ પર્વમાં - નીચે મુજબ કહે છે. खामिना स्थूलभद्रेण शिष्यौ द्वावपि दीक्षितौ । आर्यमहागिरिरायसुहस्ती चाभिधानतः॥(९-३७ परिशिष्टपर्व)
SR No.022502
Book TitleTattvarthahigam Sutram Sarahasyam
Original Sutra AuthorN/A
AuthorJain Shreyaskar Mandal
PublisherJain Shreyaskar Mandal
Publication Year1916
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy