SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ . . (२४). तो हि यक्षायया बाल्यादपि मात्रैव पालितौः। इत्यार्योपपदी जाती महागिरिमुहस्तिनौ (९-३८). રય પ્રજ્ઞાપના (પન્નવણા) સુની. પહેલા પદની ત્રીજી તથા ચેથી ગાથા નીચે મૂજબ છે." ग्वायगवरवंसाओ, तेवीसइमेण धीरपुरिसेण । दुद्धरघरेण मुणिणा, पुव्वसुयसपिद्धबुद्धीर्णरे ॥३॥ (वाचकवरवंशे, प्रयोविंशतितमेन धीरपुरुषण; दुर्धरधरेण मुनिना, पूर्वश्रुतसमृद्धबुद्धिना). मुयसागरा विणेऊण (विएऊण), जेण सुयरयणमुत्तमं दिनं । सीसगणस्स भगवओ, तस्स नमो अजसामस्स ॥ ४ ॥ (श्रुतसागरात् विनयित्वा, येन श्रुतरत्नमुत्तमं दत्तं; शिष्यगणाय भगवते, तस्मै नमो आर्यश्यामाया) २१ श्रीमुहस्तिनो पट्टे नवमौ, श्रीमुस्थितमुमतिबुद्धौ कौटिककाकन्दिको, कोटिशः मरिमन्त्रजापात, कोशे-भाण्डागारे सरिमन्त्रधारिखाद्वा, ताभ्यां कोटिकनान्ना गच्छोऽभूत् । अयं भावः । श्रीसुधर्माखामिनोऽष्टौ सूरीन् यावत् निर्ग्रन्थाः साधवोऽनगारा इत्यादि सामा १ वाचकाः पूर्वविदः २ त्रयोविंशतितमेन-सुधर्मस्वामिन आरभ्य भगवानार्यश्यामात्रयोविंशतितमे एव ३ वाचकवरवंपान्तरगतः पूर्वश्रुतसमृद्धिबुद्धिरेव भवति. -मलयगिरिवत्तिः
SR No.022502
Book TitleTattvarthahigam Sutram Sarahasyam
Original Sutra AuthorN/A
AuthorJain Shreyaskar Mandal
PublisherJain Shreyaskar Mandal
Publication Year1916
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy