________________
( २२ )
तंवंद
सिरसा थिर सत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय कासवगुत्तं पणिवयामि ॥ ५॥ वंदामि अज्जहत्थि कासवं खंतिसागरं धीरं । गिम्हाण पढममासे कालगयं चैव सुद्धस्स ॥ ६॥ वंदामि अज्जधम्मं च सुव्वयं सीललद्धिसंपणं । जस्स निक्खमणे देवो छत्तं वरमुत्तमं वहइ ॥ ७ ॥ हत्यं कासवत्तं धम्मं सिवसाहगं पणिवयामि । सी कासवत्तं धम्मं पि य कासवं वंदे ॥ ८ ॥ तं वंदिऊण सिरसा थिरसत्तचरित्चनाणसंपन्नं । थेरं च अज्जजंबुं गोयमत्तं नम॑सामि ॥ ९ ॥ मिउमद्दवसंपनं उवउत्तं नाणदंसणचरिते । थेरं च नंदियं पि य कासवगुतं पणिवयामि ॥ १० ॥ तत्तो य थिरचरितं उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं माढरगुत्तं नम॑सामि ॥ ११ ॥ तत्तो अणुओगधरं धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तो य नाणदंसणचरिततवसुट्टियं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिगुणोवयं ॥ १३ ॥ सुत्तत्थरयणभरिए खमदममद्दवगुणेहिं संपन्ने । देवखमासमणे कासवगुत्ते पणिवयामि ॥ १४ ॥