________________
सर्वार्थसिद्धिः . ज्ञानशब्दः प्रत्येकं परिसमाप्यते । मतिज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानमिति ॥ इन्द्रियैर्मनसा च यथास्वमर्थान्मन्यते अनया मनुते मननमात्रं वा मतिः ॥ तदावरणक्षयोपशमे सति निरूप्यमाणं श्रूयते अनेनेति तत् शृणोति श्रवणमात्रं वा श्रुतम् ॥ अनयोः प्रत्यासन्ननिर्देशः कृतः कार्यकारणभावात् । तथा च वक्ष्यते " श्रुतं मतिपूर्वमिति" ॥ अवाग्धानादवच्छिन्नविषयोद्वा अवधिः ॥ परकीयमनोगतोऽर्थोः मन इत्युच्यते साहचर्यात्तस्य पर्ययणं परिगमनं मनःपर्ययः । मतिज्ञानप्रसङ्ग इति चेन्न । अपेक्षामात्रत्वात् । क्षयोपशमशक्तिमात्रविजृम्भितं तत्केवलं स्वपरमनोभिर्व्यपदिश्यते । यथा अभ्रे चन्द्रमसं पश्येति॥ बाह्येनाभ्यन्तरेण च तपसा यदर्थमर्थिनो मार्ग केवन्ते सेवन्ते तत्केवलम् । असहायमिति वा ॥ तदन्ते प्राप्यते इति अन्ते क्रियते । तस्य प्रत्यासन्नत्वात्तत्समीपे मनःपर्ययग्रहणम् । कुतः प्रत्यासत्तिः ? । संयमैकाधिकरणत्वात् । तस्य अवधिर्विप्रकृष्टः । कुतः ? विप्रकृष्टतरत्वात् ॥ प्रत्यक्षात्परोक्षं पूर्वमुक्तं सुगमत्वात् । श्रृंतपरिचितानुभूता हि मतिश्रुतपद्धतिः सर्वेण प्राणिगणेन प्रायः प्राप्यते यतः ॥ एवमेतत्पञ्चविधं ज्ञानम् ॥ तद्भेदादयश्च पुरस्ताद्वक्ष्यन्ते ॥
१ अवायन्ति व्रजन्तीत्यवाया. पुद्गलाः। तान् दधाति जानातात्यवधिः।। अवाग्धानात्पुद्गलपरिज्ञानादित्यर्थः ॥ २ द्रव्यक्षेत्रकालभानियतत्वेनावधीयते नियम्यते प्रमीयते परिच्छिद्यत इत्यर्थ. ॥
३ अवधानं अवधिः। कोऽर्थः ?-- अधस्ताद्बहुतरविषयग्रहणादवधिरुच्यते। देवाः खलु अवधिज्ञानेन सप्तमनरकपर्यन्तं पश्यन्ति । उपरि स्तोकं पश्यन्ति । निजविमानध्वजदण्डपर्यन्तमित्यर्थः ॥ अवच्छिन्नविषयत्वादवधिः । कोऽथ ?- रूपितलक्षणविषयत्वादवधिः ॥
४ केवलज्ञानापक्षया विप्रकृष्टेषु मतिश्रुतावधिष्वन्यतमत्वात् ॥ ५ श्रुतेन परिचिता सा चानुभूता च ॥