________________
५५ प्रमत्तसँयताः संध्येयगुणायाम संयतासयताः सख्येयगुणाः । सासादनसम्यग्दृष्टयः सैहयवाहः । सत्यमिथ्यापक संख्येयगुणाः । मिथ्यादृष्टयोऽसंख्येयगुणाः असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । (११) भव्यानुवादेन -- भव्यानां सामान्यवत् । अभव्यानां नास्त्यल्पबहुत्वम् ।। (१२) सम्यक्त्वानुवादेन--- क्षायिकसम्यग्दृष्टिषु सर्वतः स्तोकाश्चत्वार उपशमकाः । इतरेषां प्रमत्तान्तानां सामान्यवत् । ततः सँयतासँयताः संख्येयगुणाः । असँयतसम्यग्दृष्टयोऽसंख्येयगुणाः ॥ क्षायोपशमिकसम्यग्दृष्टिषु सर्वतः स्तोका अप्रमत्ताः । प्रमत्ताः संख्येयगुणाः । सँयतासँयताः संख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः ॥ औपशमिकसम्यग्दृष्टीनां सर्वतः स्तोकाश्चत्वार उपशमकाः । अप्रमताः संख्येय गुणाः । प्रमताः संख्येयगुणाः ॥ सँयतासँयताः संख्येयगुणाः। असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः। शेषाणां नास्त्यल्पबहुत्वम् । विपक्षे एकैकगुणस्थानग्रहणात् ।। (१३) सज्ञानुवादेन- संज्ञिनां चक्षुर्दर्शनिवत् । असंज्ञिनां नास्त्यल्पबहुत्वम् । तदुभयव्यपदेशरहितानां केवलज्ञानिवत् ।। (१४ ) आहारानुवादेनआहारकाणां काययोगिवत् । अनाहारकाणां सर्वतः स्तोकाः सयोगकेवलिनः । अयोगकेवलिनः संख्येयगुणाः। सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः ॥ एवं मिथ्यादृष्टयादीनां गत्यादिषु मार्गणा कृता सामान्येन ।। तत्र सूक्ष्मभेद आगमाविरोधेनानुस्मर्तव्यः ॥
____एवं सम्यग्दर्शनस्यादावुद्दिष्टस्य लक्षणोत्पत्तिस्वामिविषयन्यासाधिगमोपाया निर्दिष्टाः । तत्सम्बन्धेन च जीवादीनां सज्ञापरिणामादि निर्दिष्टम् । तदनन्तरं सम्यग्ज्ञानं विचारार्हमित्याहमतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९॥