________________
प्रथमोऽध्यायः
५७
प्रमाणनयैरधिगम इत्युक्तम् । प्रमाणं च केषाञ्चित् ज्ञानमभिमतम् । केषाञ्चित् सन्निकर्षः। केषांञ्चिदिन्द्रियमिति । अतोऽ धिकृतानामेव मत्यादीनां प्रमाणत्वस्यापनार्थमाह
॥ तत्प्रमाणे ॥ १० ॥ तद्वचनं किमर्थं ? प्रमाणान्तरपरिकल्पनानिवृत्यर्थम् । सन्निकर्षः प्रमाणमिन्द्रियं प्रमाणमिति केचित्कल्पयन्ति तन्निवृत्यर्थं तदित्युच्यते । तदेव मत्यादि प्रमाणं नान्यदिति ॥ अथ सन्निकर्षप्रमाणे सति इन्द्रिये वा को दोषः ? यदि सन्निकर्षः प्रमाणं, सूक्ष्मव्यवहितविप्रकृष्टानामर्थानामग्रहणप्रसङ्गः । नहि ते इन्द्रियैः सन्निकृप्यन्ते । अतः सर्वज्ञत्वाभावः स्यात् ॥ इन्द्रियमपि यदि प्रमाणं, स एव दोषः । अल्पविषयत्वात् चक्षुरादीनां । ज्ञेयस्य चापरिमाणत्वात् । सर्वेन्द्रियसन्निकर्षाभावश्च चक्षुर्मनसोः प्राप्यकारित्वाभावात् । अप्राप्यकारित्वं च उत्तरत्र वक्ष्यते ॥ यदि ज्ञानं प्रमाणं, फलाभावः । अधिगमो हि फलमिष्टं न भावान्तरम् । स चेत्प्रमाणं, न तस्यान्यत्फलं भवितुमर्हति । फलवता च प्रमाणेन भवितव्यम् ॥ सन्निकर्षे इन्द्रिये वा प्रमाणे सति, अधिगमः फलमर्थान्तरभूतं युज्यते इति तदयुक्तम् ॥ यदि सन्निकर्षः प्रमाणं, अर्थाधिगमः फलं, तस्य द्विष्ठत्वात्तत्फलेनाधिगमेनापि द्विष्ठेन भवितव्यमिति अर्थादीनामप्यधिगमः प्राप्नोति । आत्मनश्चेतनत्वात्तत्रैव समवाय इति चेन्न । ज्ञस्वभावाभावे सर्वेषामचेतनत्वात् । ज्ञस्वभावाभ्युपगमो वा आत्मनः । स्वमतविरोधः स्यात् ॥ ननु चोक्तं, ज्ञाने
१ सांगतानाम् ॥ २ योगानाम् ॥ ३ सांख्यानाम् ॥ न चक्षुरनिन्द्रियाभ्यामिति सूत्रव्याख्यानावसरे ॥