________________
सर्वार्थासद्धिः पर्यायेण वा समाविष्ट आत्मा नोआगमभावजीवः ॥ एवमितरेषामपि पदार्थानामजीवादीनां नामादिनिक्षेपविधिनियोज्यः । स किमर्थः ? अप्रकृतनिराकरणाय प्रकृतनिरूपणाय च । निक्षेपविधिना नामशब्दार्थः प्रस्तीर्यते ॥ तच्छब्दग्रहणं किमर्थम् ? सर्वसङ्ग्रहार्थम् । असति हि तच्छब्दे सम्यग्दर्शनादीनां प्रधानानामेव न्यासेनाभिसम्बन्धः स्यात्, तद्विषयभावेनोपगृहीतानामप्रधानानां जीवादीनां न स्यात् । तच्छन्दग्रहणे पुनः क्रियमाणे सति सामर्थ्यात्प्रधानानामप्रधानानां च ग्रहणं सिद्धं भवति ॥
एवं नामादिभिः प्रस्तीर्णानामधिकृतानां तत्त्वाधिगमः कुतः ? इत्यत इदमुच्यते---
॥ प्रमाणनयैरधिगमः ॥ ६॥ ..
नामादिनिक्षेपविधिनोपक्षिप्तानां जीवादीनां तत्त्वं प्रमाणेभ्यो नयैश्चाधिगम्यते ॥ प्रमाणनया वक्ष्यमाणलक्षणविकल्पाः । तत्र प्रमाणं द्विविधं, स्वार्थ परार्थं च । तत्र स्वार्थं प्रमाणं श्रुतवर्ण्यम् । श्रुतं पुनः स्वार्थ भवति परार्थं च ॥ ज्ञानात्मकं स्वार्थं वचनात्मकं परार्थम् ॥ तद्विकल्पा नयाः ॥ अत्राह- नयशब्दम्य अल्पाच्तरत्वात्पूर्वनिपातः प्राप्नोति ? नैष दोषः । अभ्यर्हितत्वात्प्रमाणस्य तत्पूर्वनिपातः । अभ्यर्हितत्वं च सर्वतो बलीयः । कुतोऽभ्यर्हितत्वम् ! नयप्ररूपणप्रभवयोनित्वात् ॥ एवं ह्युक्तं, प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारणं नय इति । सकलविषयत्वाच्च प्रमाणम्य ।। तथा चोक्तं । " सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीन इति " ॥ नयो द्विविधः । द्रव्यार्थिकः पर्यायार्थिकश्च । पर्यायार्थिकनयेन पर्यायतत्त्वमधिगन्तव्यम् । इतरेषां नामस्थापनाद्रव्याणां द्रव्यार्थि