________________
प्रथमोऽध्यायः
कनयेन, सामान्यात्मकत्वात् ॥ द्रव्यमर्थः प्रयोजनमस्येत्यसौ द्रव्यार्थिकः । पर्यायोऽर्थः प्रयोजनमस्येत्यसौ पर्यायार्थिकः ॥ तत्सर्वं समुदितं प्रमाणेनाधिगन्तव्यम् ॥ ___ एवं प्रमाणनयैरधिगतानां जीवादीनां पुनरप्यधिगमोपायान्तरप्रदर्शनार्थमाह -- ॥निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः॥७॥
निर्देशः स्वरूपाभिधानम् । स्वामित्वमाधिपत्यम् । साधनमुत्पत्तिनिमित्तम् । अधिकरणमधिष्ठानम् । स्थितिः कालपरिच्छेदः । विधानं प्रकारः ॥ [१] तत्र सम्यग्दर्शनं किमिति प्रश्ने तत्त्वार्थश्रद्धानमिति निर्देशो नामादिर्वा ॥ [ २ ] सम्यग्दर्शनं कस्येत्युक्ते, सामान्येन जीवस्य ॥ विशेषेणै— गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकाणां पर्याप्तकानामौपशमिकं क्षायोपशामकं चास्ति । प्रर्थमायां पृथिव्यां पर्याप्तापर्याप्तकानां क्षायिक क्षायोपशमिकं चास्ति ॥ तिर्यग्गतौ तिरश्चां पर्याप्तकानामौपशमिकमस्ति । क्षायिकं क्षायोपशामिकं
-
१ नामस्थापनाद्रव्यभावा वा निर्देश उच्यते इत्यर्थः ॥ २ सामान्येन सम्यग्दर्शनस्य स्वामी जीवो भवतीति स्वामित्वमुच्यते। ३ विशेषेण तु चतुर्दशमार्गणानुवादेन स्वामित्वमुच्यते ॥ ४ अत्र श्लोकाः ॥ प्रथमायां त्रितयं स्यात्पर्याप्तानां द्वयं तदितरेषाम् । अशमजमितरास्वपि वा क्षयजं पर्याप्तकानां तु ॥ १ ॥ पर्याप्तानां त्रितयं वयं तिरवामशान्तमितरेषाम् । क्षायिकवज्यं द्वितयं पर्याप्त स्वेव तत्स्त्रीषु ॥ २ ॥ नृणां पर्याप्तानां त्रयमितरेषां द्वयं तु शमवयम् । त्रयमपि नारीषु स्यात्पर्याप्तास्वेव नान्यासु ॥ ३ ॥ पर्याप्तापर्याप्तकदेवेषु त्रितयमस्ति सम्यक्त्वम् । देवेष्वकल्पजेषु पर्याप्तेष्वक्षय जमेव ॥ ४ ॥ क्षायिकम वरतदृष्टेिप्रभृतिषु सम्भवति वेदकं तु पुनः । अस्त्य रमादकान्तेष्वौपशमं चोपशान्तान्तम् ॥ ५॥ इत्य. प्यधिकः पाठः पुस्त कान्तरे विद्यते ॥