________________
सर्वार्थसिद्धिः
षेघविशिष्टमुत्सर्गादिभिरभिसम्बध्यते - अप्रत्यवेक्षिताप्रमार्जितोत्सर्ग इत्येवमादि ॥ तत्र अप्रत्यवेक्षिताप्रमार्जितायां भूमौ मूत्रपुरीषोसर्गः अप्रत्यवेक्षिताप्रमार्जितोत्सर्गः । अप्रत्यवेक्षिताप्रमार्जितस्यार्ह - दाचार्यपूजोपकरणस्य गन्धमाल्य धूपादेरात्मपरिधानाद्यर्थस्य च वस्त्रादेरादानमप्रत्यवेक्षिताप्रमार्जितादानम् । अप्रत्यवेक्षिताप्रमार्जितस्य प्रावरणादेः संस्तरस्योपक्रमणं, अप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रमणम् । क्षुदभ्यर्दितत्वादावश्यकेष्वनादरोऽनुत्साहः । स्मृत्यनुपस्थानं व्याख्यातम् ॥ त एते पञ्च प्रोषधोपवासस्यातिचाराः ॥ ॥ सचित्तसम्बन्धसम्मिश्राभिषवदुः पक्काहाराः ॥३५॥
२१८
सह चितेन वर्तते इति सचित्तं चेतनावद्द्रव्यम् । तदुपश्लिष्टः सम्बन्धः । तद्व्यतिकीर्णः सम्मिश्रः । कथं पुनरस्य सचित्तादिषु प्रवृत्तिः स्यात् प्रमादसम्मोहाभ्याम् । द्रवो वृष्यो वाऽभिषवः । असम्यक्पको दुःपक्कः । एतैराहारो विशेष्यते सचिचाहारः सम्बन्धाहारः सम्मिश्राहारोऽभिषवाहारो दुः पक्काहार इति ॥ त एते पच भोगोपभोगपरिसंख्यानस्यातिचाराः ॥
॥ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६ ॥
सचित्ते पद्मपत्रादौ निक्षेपः सचित्त निक्षेपः । अपिधानमावरणं सचित्तेनैव सम्बध्यते सचित्तापिधानमिति । अन्यदातृदे यार्पणं परव्यपदेशः । प्रयच्छतोऽप्यादराभावोऽन्यदातृगुणा सहनं • वा मात्सर्यम् । अकाले भोजनं कालातिक्रमः । त एते पंचाति - थिसंविभागशीलातिचाराः ||
॥ जीवितमरणाशंसामित्रानुरागसुखानु