________________
सप्तमोऽध्यायः
२१७ अननुस्मरणं स्मृत्यन्तराधानम् । त एते दिग्विरमणस्यातिचाराः ॥ ॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ३१
आत्मना सङ्कल्पिते देशे स्थितस्य प्रयोजनवशाद्यत्कि - चिदानयेत्याज्ञापनमानयनम् । एवं कुर्विति नियोगः प्रेष्यप्रयोगः । व्यापारकरान्पुरुषान्प्रत्यभ्युत्कासिकादिकरणं शब्दानुपातः । स्वविग्रहदर्शनं रूपानुपातः । लोष्टादिनिपातः पुद्गलक्षेपः ॥ त एते देशविरमणस्य पञ्चातिचाराः ॥
॥ कन्दर्पकौत्कुच्य माखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥ ३२ ॥
रागोद्रेकात्प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । तदेवोभयं परत्र दुष्टकायकर्मप्रयुक्तं कौत्कुच्यम् । धाष्टर्यप्रायं यत्कि - ञ्चनानर्थकं बहुप्रलपितं मौखर्यम् । असमीक्ष्य प्रयोजनमाधिक्येन करणमसमीक्ष्याधिकरणम् । यावताऽर्थेनोपभोगपरिभोगौ सोऽर्थस्ततो ऽन्यस्याधिक्यमानर्थक्यम् ॥ त एते पञ्चानर्थदण्डविरतेरतिचाराः ॥ ॥ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥
योगो व्याख्यातस्त्रिविधः । तस्य दुष्टं प्रणिधानं योगदुष्प्रणिधानम् - कायदुष्प्रणिधानम् । वाग्दुष्प्रणिधानम् । मनोदुष्प्रणिधानमिति। अनादरोऽनुत्साहः । अनैकाम्यं स्मृत्यनुपस्थानम् । त एते पंच सामायिकस्यातिक्रमाः ॥ ॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥ ३४ ॥ जन्तवः सन्ति न सन्ति : वेति प्रत्यवेक्षणं चक्षुर्व्यापारः । मृदुनोपकरणेन यत्क्रियते प्रयोजनं तत्प्रमार्जितम् । तदुभयं प्रति