________________
पंचमोऽध्यायः
१५५
1
तस्य पौद्गलिकत्वान्मूर्तिमत्त्वोपपत्तेः ॥ ननु यथा परमाणूनां रूपादिमत्कार्यत्वदर्शनाद्रूपादिमत्त्वम्, न तथा वायुमनसो रूपादिमत्कार्यं दृश्यते इति चेन्न । तेषामपि तदुत्पत्तेः । सर्वेषां परमाणूनां सर्वरूपादिमत्कार्यत्वप्राप्तियोग्यत्वाभ्युपगमात् ॥ नच केचित्पार्थिवादिजातिविशेषयुक्ताः परमाणवः सन्ति, जातिसङ्करेणारम्भदर्शनात् ॥ दिशोऽप्याकाशेऽन्तर्भावः । आदित्योदयाद्यपेक्षया आकाशप्रदेशपंक्तिषु इत इदमिति व्यवहारोपपत्तेः ॥
उक्तानां द्रव्याणां विशेषप्रतिपत्त्यर्थमाह
॥ नित्यावस्थितान्यरूपाणि ॥ ४ ॥
नित्यं ध्रुवमित्यर्थः । नेः ध्रुवे त्यः इति निष्पादितत्वात् ॥ धर्मादीनि द्रव्याणि गतिहेतुत्वा दिविशेषलक्षणद्रव्यार्थादेशा दस्तित्वादिसामान्यलक्षणद्रव्यार्थादेशाच्च कदाचिदपि न व्ययन्तीति नित्यानि । वक्ष्यते हि तद्भावाव्ययं नित्यमिति । इयत्ताऽव्यभिचारादवस्थितानि धर्मादीनि षडपि द्रव्याणि कदाचिदपि षडिति इयत्वं नातिवर्तन्ते । ततोऽवस्थितानीत्युच्यन्ते ॥ न विद्यते रूपमेषामित्य-:रूपाणि, रूपप्रतिषेधेन तत्सहचारिणां रसादीनामपि प्रतिषेधः । तेन अरूपाण्यमूर्तीत्यर्थः ॥
यथा सर्वेषां द्रव्याणां नित्यावस्थितानीत्येतत्साधारणं लक्षणं तथा अरूपित्वं पुद्गलानामपि प्राप्तम् । अतस्तदपवादार्थमाह
|| रूपिणः पुद्गलाः ॥ ५॥
रूपं मूर्तिरित्यर्थः ॥ का मूर्तिः ? रूपादिसंस्थानपरिणामो मूर्तिः ॥ रूपमेषामस्तीति रूपिणः । मूर्तिमन्त इत्यर्थः ॥ अथवा रूपमिति गुणविशेषवचनशब्दस्तदेषामस्तीति रूपिणः ॥ रसाद्यग्र