SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५६ . सर्वार्थसिद्धिः हणमिति चेन्न । तदविनाभावात्तदन्तर्भावः ॥ पुद्गला इति बहुवचनं भेदप्रतिपादनार्थम् ॥ भिन्ना हि पुद्गलाः। स्कन्धपरमाणुभेदात्तद्विकल्प उपरिष्टाद्वक्ष्यते ॥ यदि प्रधानवदरूपत्वमेकत्वं चेष्टं स्यात् विश्वरूपकार्यदर्शनविरोधः स्यात् ॥ . आह किं पुद्गलवद्धर्मादीन्यपि द्रव्याणि प्रत्येकं भिन्नानीत्यत्रोच्यते ॥ आ आकाशादेकद्रव्याणि ॥ ६ ॥ आङ् अयमभिविध्यर्थः । सौत्रीमानुपूर्वीमनुसृत्यैतदुक्तं , तेन धर्माऽधर्माकाशौनि गृह्यन्ते । एकशब्दः संख्यावचनस्तेन द्रव्यं विशिष्यते, एकं द्रव्यं एकद्रव्यमिति ॥ यद्येवं बहुवचनमयुक्तं, धर्माद्यपेक्षया बहुत्वसिद्धिर्भवति ॥ ननु एकस्यानेकार्थप्रत्यायनशक्तियोगादेकैकमित्यस्तु लघुत्वाद्रव्यग्रहणमनर्थकं , तथापि द्रव्यापेक्षया एकत्वख्यापनार्थ द्रव्यग्रहणम् ॥ क्षेत्रभावाद्यपेक्षया असंख्येयत्वानन्तत्वविकल्पस्येष्टत्वात् न जीवपुद्गलवदेषां बहुत्वमित्येतदनेन ख्याप्यते ॥ . अधिकृतानामेव एकद्रव्याणां विशेषप्रतिपत्त्यर्थमिदमुच्यते--- ॥ निष्क्रियाणि च ॥ ७ ॥ उभयनिमित्तवशादुत्पद्यमानः पर्यायो द्रव्यस्य देशान्तरप्रा १ सकृत्सकलपरिणामानां सानिध्याधानाद्धर्मः । २ सकृत्सकलास्थिति. परिणामिसान्निध्याधानादधर्मः। ३ आकाशा तेऽस्मिन्द्रव्याणि स्वयं वाऽऽकाशत इत्याकाशम् ॥ १ क्रियापरिणामशाक्तयुक्तं द्रव्यमभ्यन्तरनिमित्तं. प्रेरणादिकं बाह्यनिमित्तं तद्वशादित्यर्थः ॥ १ गत्यादिपरिणतस्य बलाधानं कुर्वन्ति, न तु खयं प्रेरयन्तीति भावः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy