SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३६ व्यायालोके प्रथम: प्रकाश: * 'स्यादवादकल्पलताविरोधपरिहार: * वर्तमानोऽप्यचिरमनुभूयते इति निरस्तम्, तथावेद्यताया मूर्छाद्यवस्थायामपि सम्भवात् । तस्मात् 'दुःखं मा भूदि' तीच्छायां दुःखकारणध्वंसो विषयः । तथा च सुखेच्छाधीनया दःखद्वेषाधीनतत्साधनकर्मद्वेषाधीनया वा कर्मक्षयेच्छया मुमुक्षुप्रवृत्तिरुपपद्यते इति मन्तव्यम् । ___ प्रायश्चित्तस्थले तु द्वेषयोनिरेवोक्तोद्देशेन प्रवृत्तिः । अत एव प्रवृत्तिद्वैविध्यमुपपद्यते इति न किञ्चिदनुपपन्नम् । ___भानमती-------- मेकं अनुभूयते।। यक्षणवृत्तिध्वंसप्रतियोगित्वात् । इति = हेतोः मुक्त्यवस्थायां वर्तमानोऽपि दुःखध्वंस: अचिरं = क्षणमेकं अनुभूयते। अतो न दुःखाभावस्याऽवेद्यत्वं । न वा तस्य पुरुषार्थत्वव्याहतिः । ज्ञानसमये मुक्तिलक्षणस्य सत्वात् न ज्ञान मुक्तिविरोधि (त.चिं.अ.मु.वा.प.91919) इति तत्वचिन्तामणिकृदवचनं निरस्तम् । तमिरासे हेतुमाह - तथावेद्यताया = क्षणमेकं अनुभवविषयताया मूर्जाद्यवस्थायामपि सम्भवात् न कोऽपि सुधी: बहुतरायास्साध्येऽपवर्ग प्रवर्तेत किन्तु स्वल्पपरिश्रमसाध्ये मूळदावेव, क्षणमेकं दुःखाभावसाक्षात्कारस्योभयत्र तुल्यत्वात् । शक्यते ह्येवमपि वतुं यदत मूर्छाऽव्यवहितपूर्वक्षणातच्छेदेन दुःखानुभवेऽनागतदुःखध्वंसोऽपि विषय: तथाऽगिमक्षणे तदध्वंस: तविषयक विनश्यदवस्थं ज्ञानमस्तीति वर्तमानोऽप्यचिरमनुभूयते इति । तस्मात् दुःखं मा भूत' इतीच्छायां दुःखसाधनध्वंस: विषय: माडोऽर्थश्च ध्वंस: । एवमुकरीत्या दुःखस्य स्वहेतुप्रतियोगितामाश्रित्यान्वयः स्थित: तर पापजन्यतःखासिन्दया तध्वंसस्याऽसाध्यत्वात् । अस्तु वा दःखपदेन दुःखदेषस्यैवायमुल्लेख: इति व्यक्तं मुक्तिवाददात्रिंशिकायाम् । तथा च सुखेच्छाधीनया = प्रशमप्रभवानन्दकामनाम नया दुःखन्देषाधीन-तत्साधनकर्मव्देषाधीनया = दुःखदेषमूलो य: दुःखसाधनीभूतकर्मगोचरो व्देष: तन्मूलया कर्मक्षयेच्छया तत्साधनीभूते योगाभ्यासादौ-मुमुक्षप्रवृत्तिरुपपद्यते । सुखेच्छाधीनायां कर्मक्षयेच्छायां सत्यां यदि पर: वैराग्यव्याघातमुदावोदिति मनसिकत्वा वाकारेण कल्पान्तर उपत्यस्त: । कर्मक्षयनियत: परमानन्दः दुःखनितिश्चेति जोभयपक्षे दोष इति ध्येयम् । न चैवं कर्मक्षयस्य मुक्तित्वाभ्युपगमेऽपुमर्थत्वं, मुके: व्देषयोनिपततित: साक्षाददःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वाविरोधात् । युक्तचैतद दाखव्देषे हि सति प्राणी तदेवून निश्चयतो देष्टि । ततश्च दःखहेतुन्दिष: दःखोपायनाशहेतुषु ज्ञानादिषु प्रवृत्ति:जायते । दुःखदेषस्य दुःखहेतुनाशोपाये छा-तःवहेतुन्देषयोः तयोश्च दुःस्वहेतुनाशहेतुप्रवत्तौ स्वभावतो हेतुत्वात्, अनुस्यूतैकोपयोगरूपत्वेऽपि क्रमानुवेधेन हेतु-हेतुमदावाविरोधात् क्रमिकाक्रमिकोभयस्वभावोपयोगस्य ता ता व्यवस्थापितत्वादित्यन्या विस्तर. । प्रायश्चित्तस्थले तु न सुखप्राप्तीच्छामूलिका किन्तु व्देषयोनिः = दुःखदेषमूला एव उक्तोदेशेन = दुःखं मा भूत्' इत्युदेशेन प्रवृत्तिः । अत एव = प्रायश्चित्तपत्ते: व्देषमूलकत्वादेव, प्रवृत्तिन्दैविध्यं = सुखकामनादःखदेषलक्षणहेतुन्दपलब्धात्मलाभं प्रतिगतदिविधत्वं अपि उपपद्यते इति न किञ्चिदनुपपन्नम् । यदि प्रतित्वावच्छिन्न प्रति सुखकामनाचा एव हेतुत्वमुपगम्येत तदा प्रायश्चितादिस्थले व्यभिचार: स्यात् । व्देषस्यैव तत्वे सुखस्थले व्यभिचार: स्यादित्यत: प्रवती वैजात्यन्दयं कल्पयित्वा काराणताब्दयकल्पनमुचितमेव । यद्यपि स्यादवादकल्पलतायां प्रथमस्तबके न च प्रायश्चितवदा दःखदेषयोनिरेव प्रवृत्तिरिति वाच्यम्, तगाप्यभिमतागामिबोधिहेतुकर्मक्षयार्थितरीत प्रवृतेः' (स्या.क. १/२) इत्येवं बुदिः प्रकरणकृतिः प्रततेरेकविधत्तं समर्थितं तथापि नास्तेि विरोधः, अग प्रायश्चितस्थले साक्षाद् व्देषहेतुकत्वस्य प्रतिपादनात्, तत्र च परम्परया अभिमतागामिबोधिलाभेच्छामूलकत्वस्योतत्वात् । यदवाऽम प्रतिदैविध्यस्य परसमयवक्तव्यतानुसारेणोपपादनं ता च स्वसमयवान्यतानुसारेण प्रवत्यैक्यस्य स्थापनमवगन्तव्यम् । दुःखदेष-सुखकामनयोः समव्यात्वात् न प्रायश्चितस्थले व्यभिचारावकाश: । वैषयिकत्व-प्रशमप्रभवत्वभेदेन सुखदैविध्यवत् असातोदयजन्यत्वपरपरिणतिरमाणत्वभेदेन दःखदैविध्यमपि समाकलितस्वपरदर्शनानां प्रसिब्दमेवेति सर्वं चतुरसम् । तथावे । ५नुतत्वयितामगिरनी उपरोत मानत असंगत होपातुं शराबताdi श्रीमछम छमामानो ક્ષણિક અનુભવ તો મુચ્છ અવસ્થામાં પણ સંભવિત છે. આથી મોક્ષ માટેના મહાન પ્રયાસની સાર્થકતા જો દુઃખાભાવના ક્ષણિક અનુભવમાં જ માન્ય હોય તો તે તો મૂર્છાના સમયે પાગ શક્ય છે. આ પરિસ્થિતિમાં બનશે એવું કે મહાન = ઘણા પરિશ્રમથી સાધ્ય भोस माटे प्रयत्नशील थाने पहले स्वल्प परिश्रमयी साध्य भूसिस्था माटे मागस प्रवृत्ति २थे. माटे 'दुःखं मा भूत्' मेवी કામનાનો વિષય દુઃખસાધનäસ માનવો પડશે. દુઃખપદની દુઃખસાધન અર્થમાં લક્ષણા કરીને મા પદનો અર્થ ધ્વસ માન્ય કરવાથી ઉપરોકત અર્થ પ્રાપ્ય છે. આથી મુમુક્ષુ સુખેચ્છાધીન કર્મક્ષ ઈચ્છાથી અથવા દુઃખષમૂલક એવા દુઃખસાધનીભૂત કર્મ ઉપરના ષથી પ્રયુક્ત કર્મક્ષયવિષયક ઈચ્છાથી યોગસાધનામાં પ્રવૃત્તિ કરી શકશે-આવું માનવું ઉચિત છે. પ્રાયશ્ચિત્તસ્થલે તો દુ:ખેષમૂલક જ ‘દુ:ખ ન થાવ' એવા ઉદ્દેશથી પ્રવૃત્તિ થાય છે. માટે જ સુખેચ્છામૂલક અને દુખહેતુક એમ બે પ્રકારની પ્રવૃત્તિ પણ સંગત થઈ જશે. તેથી मोसंगति नथी...
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy