SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५१६ तत्त्वन्यायविभाकरे ● तत्त्ववेही पा पक्षपातथी गु खने घोषने विपरीत पत्र प्रतिपाहन हरी शडे छे, भाटे 'मध्यस्थ' એવું વિશેષણ આપેલું છે. ● वाहमां प्रायिङ (भोटे लागे) सम्यसंख्या त्रानी छे. 'वादोऽयमिति । ख उपलक्षएा छे. तेथी एशચાર આદિ આ સભ્યોનો અલાભ હોય છતે એક પણ સભ્ય થવાને યોગ્ય છે, એમ સૂચિત કરેલ છે. विधेयमेषामादर्शयति - - सभ्यैरेतैर्यथायोगं वादिप्रतिवादिनोः प्रतिनियतवादस्थाननियमनं कथाविशेषनियमनं पूर्वोत्तरवादनिर्देशस्तद्वचनगुणदोषावधारणं तत्त्वप्रकाशनेन यथासमयं वादविरामः जयपराजयप्रकाशनञ्च कार्यम् ॥ १५ ॥ सभ्यैरेतैरिति । निरुक्तलक्षणैस्सभासद्भिरित्यर्थः । यथायोगमिति, वादिप्रतिवादिनौ यदा स्वीकृतप्रतिनियतवादस्थानकतयोपस्थितौ भवतस्तदा तयोः प्रतिनियतवादस्थाननियमनकरणमित्यर्थः । कथाविशेषनियमनमिति, सर्वानुवादेन दूष्यानुवादेन वर्गपरिहारेण वा वक्तव्यमित्यादिरूपेण कथाविशेषस्य नियमनमिति भावः । पूर्वोत्तरेति, अस्य प्राथमिको वादः, अस्योत्तरवाद इत्येवं वादनिर्देश इति भावः । तद्वचनेति, वादिप्रतिवादिभ्यामभिहितयोः साधकबाधकयोर्गुणस्य दोषस्य च निश्चयीकरणमिति भावः । तत्त्वप्रकाशनेनेति, यदैकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद्वाऽन्यतरोऽनङ्गीकुर्वाणः कथायां न विरमति, यदा वा द्वावपि तत्त्वपराङ्मुखमुदीरयन्तौ न विरमतस्तदा तयोस्तत्त्वप्रकाशनेन कथातो बहिष्करणमिति भावः । जयपराजयेति, कथाफलस्य यथायोगं जयपराजयरूपस्योद्घोषणमित्यर्थः ॥ સભ્યોના કાર્યો ભાવાર્થ “આ સભ્યોએ વાદી અને પ્રતિવાદીના પ્રતિનિયત સ્થાનનો નિશ્ચય કરવો જોઈએ. કથાવિશેષનો નિયમ, પૂર્વવાદ અને ઉત્તરવાદનો નિર્દેશ, વાદી-પ્રતિવાદીના વચનના ગુણ-દોષનું અવધારણ, તત્ત્વના પ્રકાશનદ્વારા સમયસર વાદનો વિરામ તથા જય અને પરાજયની જાહેરાત કરવી, એ કાર્ય છે.” વિવેચન – જ્યારે અસ્વીકૃત પ્રતિનિયત વાદસ્થાનવાળા વાદી અને પ્રતિવાદી ઉપસ્થિત થાય છે, ત્યારે प्रतिनियत वादृस्थाननुं नियमन 5. सल्योनुं ( १ ) अर्थ छे. (૨) વાદીએ કે પ્રતિવાદીએ કહેલા સર્વનો પરસ્પર અનુવાદ કરી, દૃષ્ટ(દૂષણયોગ્ય)ના અંશ માત્રનો અનુવાદ કરી, કવર્ગ આદિનો પરિહાર કરી બોલવું, એમ કથાવિશેષનો અંગીકાર કરાવવો, એ સભ્યોનું जीभुं अर्थ छे. १. वादिना प्रतिवादिना वा प्रोक्तं सर्वं परस्परमनूद्य दूष्यांशमात्रं वाऽनूद्य कवर्गादीन् परिहृत्य वा वक्तव्यमित्यादिरूपतो वादनियमनमित्यर्थः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy