SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभाकरे परिशेषान्मोक्षस्य निर्देश इति क्रमविन्यासहेतवो बोध्या: । यद्वा जीवसंश्लिष्टकृत्स्नकर्मणां क्षयो हि मोक्षः, सोऽप्यात्मपरिणामविशेष एवेति प्राधान्याज्जीवस्य, कर्मणामजीवविशेषत्वेन तत्सामान्य-ज्ञानार्थमजीवस्य, पापात्मकस्यैव कर्मणो विनाशे न मोक्षोऽपि तु पुण्यात्मकस्यापीति दर्शयितुमभ्यहितं पूर्वमितिन्यायेन च ततः पुण्यपापे, पुण्यपापयोः कथं संश्लेषः कथं वा विनाश इति शंकासमाधानाय तत आस्रवस्तत आगच्छत्कर्मनिरोधपूर्वकागतकर्मपरिशाटनस्य सुकरत्वात् संवरनिर्ज रे, ततश्च प्रतियोगितया कर्मसंश्लेषरूपबन्धस्य ततः परिशिष्टस्य मोक्षस्य निर्देश इति क्रमे सम्बन्धो विज्ञेयः । ननु द्वन्द्वोत्तरबहुवचनादेव तद्घटकपदार्थमात्रवृत्तिसंख्याया बोधसम्भवेन नवत्वप्राप्तौ नवग्रहणं न कर्त्तव्यमितिचेद्युक्तमेतत्तथापि प्राधान्येनैकैकस्मिन् तत्त्वस्य प्रख्यापनाय तद्ग्रहणमन्यथा समुदाय एव तत्त्वप्राप्तिशङ्का स्यात् । आनुकूल्यप्राति-कूल्याभ्यामेतानि नवैव तत्त्वानि मोक्षोपयोगीनीति सूचयितुं वा तद्ग्रहणम् ॥ ननु पुण्यपापयोः कर्मलक्षणयोः पुद्गलात्मकतयाऽजीवेऽन्तर्भावसम्भवेन सप्तैव तत्त्वानीति चेन्मैवं, शुद्धपुद्गलानां पुण्यपापरूपत्वाभावात् किन्तु जीवेनाध्यवसायविशेषेण परिगृह्य कर्मत्वेन परिणमय्य चात्मसात्कृतानामेव, यावता न ते जीवेन परिगृह्यन्ते तावन्तं कालं ते पुद्गला एव न कर्मरूपा, अपि तु कर्मप्रायोग्या इति सूचयितुं पृथगुल्लेखात् ॥ शं31- 'तत्त्वेषु आस्था सम्यक् श्रद्धा' अर्थात् 'तत्पविषय मास्था सभ्य श्रद्धा' - भेनि३५९५ ४६॥ લીધું. પરંતુ પ્રશ્ન એ થાય છે કે-જે તત્ત્વોમાં અભિરૂચિ રૂપ સમ્યફ શ્રદ્ધા કહેવાય છે, તે તત્ત્વો કયા છે? અને કેટલા છે? કેમ કે- આટલી સંખ્યામાં તત્ત્વો છે, એવા જ્ઞાન સિવાય સમ્યફ શ્રદ્ધા અપૂર્ણ થાય ! માટે કહો કે - तत्वो 32&ा अने या या छ? समाधान- साना वामi श्री तत्त्वन्यायविम॥४२॥२४ छ - 'तत्र भावार्थ- 04, ७१, पुष्य, ५५, माश्रय, संव२, नि२१, ५ मने मोक्ष से नव तत्त्वो छे. વિસ્તરાર્થ-સમાધાન- ‘તત્ર'નો અર્થ તદ્ શબ્દથી તત્ત્વg ગાથા સમ્યક્ શ્રદ્ધા એ પ્રમાણેના વાક્યોનો પરામર્શ થાય છે. ત્ર’ પ્રત્યયનો અર્થ ઘટકત્વ થાય છે. અર્થાત્ “તત્ત્વોમાં આસ્થા સમ્યફ શ્રદ્ધા.' આવા વાક્યોમાં રહેલ તત્ત્વો જીવ, અજીવ, પુણ્ય, પાપ, આશ્રવ, સંવર, નિજરા, બંધ અને મોક્ષના ભેદથી નવ પ્રકારના છે. નવથી અધિક કે ન્યૂન નથી. તત્ત્વ શબ્દના લિંગ અને વચનની ચર્ચા અવ્યુત્પત્તિ પક્ષમાં પરમાર્થ એવો અર્થ, તત્ત્વનો હોવા છતાં વ્યુત્પત્તિ પક્ષમાં તત્ત્વ શબ્દમાં જીવ આદિ પદાર્થગત ભાવનું બોધકપણું છે.
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy