SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सूत्र-७ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ सोऽस्पृष्टया हि गत्याऽनन्तरमेव समये जगच्छिखरं । अवगाहतेतरां तेन नास्ति ननु भो व्रजत्कालः ॥१०॥ सिद्ध्यति गत्वा ह्यात्मा, सिद्धिक्षेत्रे प्रहाय देहमिह । न ह्यन्तराऽस्ति सिद्धि सिद्धिश्चास्ति मुक्तस्य ॥११॥ स्ववशस्यानभिसन्धेः, कृतकृत्यस्य च यथा स्वभावेन । तस्योपयोग इष्टः तथा गतिः सा स्वभावेन ॥१२॥अथ यस्याः पृथिव्या उपरि मुक्तानामवस्थानं सा किंस्वरूपेत्याहतन्वीत्यादि ॥१९॥ मध्ये योजनाष्टकबहला प्रदेशपरिहान्या चोपर्युपरि मक्षिकापत्रात् तनुतरा पर्यन्तेऽतितन्वी मनोज्ञेति अत्यन्तरुचिरा सुरभिरिष्टगन्धा पुण्यवद्भिः पृथिवीकायिकैर्निर्वर्त्तिता पुण्या भृशं भासनशीला प्राग्भारेति नाम तस्याः, सा च लोकमूनि व्यवस्थिता ।। नृलोकेत्यादि ॥२०॥ नृलोकेऽर्धतृतीया द्वीपा मानुषोत्तरमहीधरपरिक्षिप्ताः तत्तुल्यविष्कम्भा, पञ्चचत्वारिंशद्योजनलक्षविस्तरेत्यर्थः, उत्तानीकृतसितच्छत्रकाकृतिः शुभरूपाद्यात्मिका शुभा तस्याः क्षितरुपरि लोकान्तस्पृशां सिद्धानामवस्थानं । 'तादात्म्ये' त्यादि ॥२१॥ स आत्मा-स्वभावो येषां ते तदात्मानस्तद्भावस्तादात्म्यं तस्मात्-केवलज्ञानदर्शनस्वभावाद् आत्मनैवोपयुक्ताः क्षायिकसम्यक्त्वसिद्धत्वावस्थाः, हेत्वभावाच्च निष्क्रियाः, क्रियापरिणाम प्रति न किञ्चित्तेषामस्ति निमित्तमिति । ततोऽप्यूर्ध्वमित्यादि ॥२२॥ लोकान्तात् परतोऽपि गतिस्तेषां कस्मान्न भवतीति चेत् गतेर्हेतुर्धर्मास्तिकायः परः प्रधानमपेक्षाकारणं, तदभावान्न परतो गतिः । संसारेत्यादि ॥२३॥ संसारविषयमतीतं मुक्तानां सुखमव्ययत्वाद्विगतव्याबाधं च परमं-प्रकृष्टं परमर्षिभिस्तीर्थकरादिभिरभिहितं ।
SR No.022494
Book TitleTattvarthadhigam Sutram Part 10
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy