SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ સૂત્ર-૭ स्यादेतदित्यादि ॥२४॥ नष्टाष्टकर्मणो विगतयोगत्रयस्य कथमकरणस्य सुखसम्भव इत्यत्र मे श्रृणु । लोके इत्यादि ॥२५॥ प्रतीतिं दर्शयति, सुखो विषयः शब्दादिः तथा दुःखवेदनायाश्चाभावे कर्मविपाके च सवेंदनीयादिके तथा सकलकर्मक्षयलक्षणे च मोक्षे । सुखो वह्निरित्यादि ॥२६॥ उदाहरणानि यथाक्रमं दर्शयति । पुण्यकर्मेत्यादि ॥२७॥ गतार्थावेव श्लोकौ । सुखप्रसुप्तवतित्यादि ॥२८॥ शोभनेन स्वापेन सुखनिद्रया सुप्तवदिच्छन्ति निर्वृति, तदेतदयुक्तं, योगवत्त्वात् क्रियावत्त्वात् तथा सुखानुशयाच्च, अनुशयप्रकर्षापकर्षत्वं । श्रमेत्यादि ।॥२९॥ श्रमः खेदः क्लमो ग्लानिः मदो मद्यपानादिजनितः व्याधिः ज्वरादि: मदनः कामासेवनमेभ्यश्च सुस्वापसुप्तत्वस्य सम्भवात् रत्यरतिभयशोकादिर्मोहस्तस्मात् सुसुप्तत्वसम्भवः दर्शनघ्नं दर्शनावरणं कर्म तस्य विपाकादुदयात् सुखसुप्तत्वमिति, न चैतानि कारणानि मुक्तात्मनां सम्भवन्ति । लोक इत्यादि ॥३०॥ मोक्षसुखसदृशोऽर्थः सकलेऽपि लोके न क्वचिदस्ति ततोऽनुपमं तत् । लिङ्गेत्यादि ॥३१॥ नाप्युपमानं तत्र क्रमते, सादृश्याभावात्, सादृश्याख्यं लिङ्गं नास्ति मोक्षसुखस्य, नाप्यनुमानस्य मुक्तसुखं गोचरीभवति, यस्मात्तस्य प्रामाण्यं लिङ्गप्रसिद्धः कारणात्, पक्षधर्मान्वयव्यतिरेकवल्लिङ्ग, न चास्ति तादृग् मोक्षसुखप्रतिपत्तावित्यतो नाप्यनुमेयं । प्रत्यक्षमित्यादि ॥३२॥ अर्हतां सर्वज्ञानामेव तत् प्रत्यक्षं, प्रत्यक्षीकृत्य च तैर्यथावद्भाषितं, व्यपेतरागद्वेषमोहैः श्रद्धेयवाक्यैः सर्वज्ञैरेवैतदाख्यातं, अतः सर्वज्ञप्रणीतागमप्रामाण्यात्तदस्तीति गृह्यते, प्रज्ञासामर्थ्यान्न छद्मस्थ
SR No.022494
Book TitleTattvarthadhigam Sutram Part 10
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy