SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १६ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦. સૂત્ર-૭ द्रव्यस्येत्यादि ॥१७॥ द्रव्यस्य परमाण्वादेः कर्मणः-क्रियाया यथा उत्पत्तिरारम्भो गतिश्च समं-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षया गतिः मुक्तिः मोक्षः भवक्षयः स्वात्मन्यवस्थानं जन्मक्षयः संसारक्षयो वेति । उत्पत्तिरित्यादि ॥१८॥ प्रकाशतमसोर्यथा युगपदुत्पत्तिविनाशौ यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद्, एवं निर्वाणं कर्मक्षयश्चेत्येक एव कालः । तथाऽन्यत्राप्युक्तं "सत्यं बन्धनमोक्षादूर्ध्वं जीवः प्रवेगतो याति । नन्वेरण्डकबीजं, बन्धनमुक्तं व्रजत्यूर्ध्वं ॥१॥ सङ्गत्यागाद्वा लघुरात्मा भूत्वा स उत्पतत्यूर्ध्वं । ननु गतलेपाऽलाबूरुद्याति जले निमग्नापि ॥२॥ ध्यानेन तथा चात्मा, प्रयोजितो येन स व्रजत्यूर्वं । तिष्ठासुरपि न शक्तः, प्रवेगितो ननु नरः स्थातुं ॥३॥ अपि चाग्नेरिव गमनं, स्वाभाविकमूर्ध्वमात्मनस्तस्य । आत्माग्निशिखाया गतिरन्या कानिलवशाद्धि ॥४॥ स्ववशस्यानभिसन्धेश्च तस्य न च विग्रहा गतिर्भवति । भवति हि विग्रहगमनं, कर्मवशस्यार्थिनश्चेह ॥५॥ अपि चानुश्रेणिगतिर्जीवानां चैव पुद्गलानां च । स्वाभाविकीष्यते येन तेन साऽविग्रहा सिद्धा ॥६॥ सिद्धस्य गतिरयुक्ता, स्ववशत्वान्निष्प्रयोजनत्वाच्च । नासिद्धता च युक्ता, कर्मविमुक्तस्य निःपततः ॥७॥ बन्धविमोक्षात् सङ्गत्यागात् पूर्वप्रयोगतो वापि । ननु गच्छतोऽन्यवशता न च मुक्तोऽभीष्यते विवशः ॥८॥ इत्येवं विप्रलापोऽस्पृष्टगतौ नान्तराऽस्ति यत् कालः । सत्यां हि सोत्तरावस्थायां स्यात् सिद्ध इतरो वा ॥९॥
SR No.022494
Book TitleTattvarthadhigam Sutram Part 10
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy