SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૧૯ तिर्यगानुपूर्वी अगुरुलघु उपघातपराघातोच्छ्वास आतपउद्योत अप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तप्रत्येकशरीर अस्थिर अशुभदुर्भगदुः स्वर अनादेय अयश: कीर्तिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः सागरोपमकोटिकोट्यः, वर्षसहस्रद्वयमबाधा, ૧૨૮ देवगति: देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तविहायोगतिः स्थिरशुभसुभगसुस्वरआदेययशः कीर्तीनां दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, दशवर्षशतान्यबाधा, न्यग्रोधसंस्थानवज्रनाराचसंहननयो: द्वादश सागरोपमकोटीकोट्यः परा स्थितिः, द्वादश वर्षशतान्यबाधा, सादिसंस्थाननाराचसंहननयोश्चतुर्दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधा, कुब्जसंस्थानार्द्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरोपमकोटीकोट्यः, षोडश वर्षशतान्यबाधा, वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापर्याप्तसाधारणनाम्नां चोत्कृष्टा स्थितिः अष्टादश सागरोपमकोटीकोट्यः, अष्टादश वर्षशतान्यबाधा, आहारकशरीरएतदङ्गोपाङ्गतीर्थकरनाम्नामुत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः, अबाधा त्वन्तर्मुहूर्तम्, एवमेता नामकर्मणः सप्तषष्टिरुत्तरप्रकृतयः, शेषकर्मणां त्रिपञ्चाशद्, एकत्र विंशत्युत्तरं प्रकृतिशतं भवति । सम्प्रति नामप्रकृतीनामेव जघन्या स्थितिरुच्यते - मनुष्यतिर्यग्गतिपञ्चेन्द्रियजातिऔदारिकतैजसकार्मणानि संस्थानषट्कं औदारिकाङ्गोपाङ्ग संहननषट्कं वर्णगन्धरसस्पर्शाः तिर्यङ्मनुष्यानुपूर्व्यो अगुरुलधूप घातोच्छ्वासातपोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मबादरपर्याप्तापर्याप्तप्रत्येकसाधारणशरीरस्थिरास्थिरादेयानादेयनिर्माणयशसां सागरोपमस्य द्वौ सप्तभागौ जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूना, अबाधा त्वन्तर्मुहूर्तकाल:, देवनरकगती आद्यजातिचतुष्कं वैक्रियशरीरमेतदङ्गोपाङ्गं नरकदेवानुपूर्वीणां जघन्या
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy