SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ સૂત્રાર્થ– કષાયના ઉદયથી આત્માનો તીવ્ર(=પ્રકૃષ્ટ)પરિણામ यारित्रमोहनो मानव छे. ( ६-१५) भाष्यं कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्यास्रवो भवति ॥६- १५ ॥ ભાષ્યાર્થ— કષાયના ઉદયથી તીવ્ર(=ઉત્કટ) આત્માનો પરિણામ ચારિત્રમોહનીયનો આસ્રવ છે. (૬-૧૫) टीका - समुदायार्थः प्रकटः । अवयवार्थं त्वाह- ' कषाये 'त्यादिना कषायाः-क्रोधादयः तदुदयात् सामान्येन तीव्रो - रौद्रः आत्मपरिणामः आत्मपरिणामविशेष: चारित्रमोहस्याश्रवो भवति, विशेषतस्तु शब्दादिविषयेषु गार्द्धार्क्यमीर्ष्यालुत्वमनृतवादित्वं वक्रता परदाराभिप्रियता स्त्रीवेदबन्धहेतवः, ऋजुसमाचारता मन्दक्रोधकषायादिता स्वदाररतिप्रियता अनीर्ष्यालुत्वं पुरुषवेदबन्धहेतव:, तीव्रक्रोधादिना पशूनां बन्धलक्षणमुण्डनरतित्वं स्त्रीपुरुषेष्वनङ्गसेवनशीलता शीलगुणव्रतधारिपाखण्डयोषित्सु व्यभिचारकारिता तीव्रविषयानुसंगिता च नपुंसकवेदबन्धहेतवः, उत्प्रासनदीनाभिलापकन्दर्पोपहसनबहुप्रलापहासशीलता हास्यवेदनीय ૬૨ સૂત્ર-૧૫ . स्याश्रवः, स्वशोकोत्पादशोचनपरदुःखाधिकरणशोकमूलकताभिनन्दिता शोकमोहनीयस्य विचित्रपरिक्रीडनपरचित्तावर्जनबहुविधरमणपीडाभावदेशाद्यौत्सुक्यप्रीतिसञ्जननानि रतिमोहनीयस्य, परराजप्रादुर्भावनं रतिविनाशः पापशीलता अकुशलक्रिया प्रोत्साहनासूयादयस्त्वरतिवेदनीयस्य, स्वयम्भयपरिणामपराभवोत्पादननिर्दयत्वत्रासनादीनि भयवेदनीयस्य सद्धर्मप्रसक्तचतुर्वर्णशिष्टवर्गकुशलक्रियाचारप्रवणजुगुप्सापरिवादनशीलत्वादयो जुगुप्साऽऽ श्रवा भवन्तीति, स्वपरकषायोदीरणा च कषायस्येत्याचार्याः ॥६-१५॥ ટીકાર્થ— સમુદાયાર્થ સ્પષ્ટ છે. અવયવાર્થને તો જાય ઇત્યાદિથી કહે છે- ક્રોધાદિ કષાયોના ઉદયથી આત્માનો રૌદ્ર(=હિંસાદિનો) પરિણામવિશેષ સામાન્યથી ચારિત્રમોહનો આશ્રવ છે. વિશેષથી તો આસ્રવો આ
SR No.022490
Book TitleTattvarthadhigam Sutram Part 06
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy