SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सूत्रશ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ ૩૫ त्वाह-'स उपयोग' इत्यादिना स उपयोगः अनन्तरोपन्यस्तो द्विविधो द्विप्रकारः, कथमित्याह-साकारोऽनाकारश्च, आकारो विकल्पोऽर्थग्रहणपरिणाम इत्यनान्तरं, सहाकारेण साकारः, तद्विपरीतोऽनाकारः, चः समुच्चये, भावार्थमाह- ज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः, विशेषावबोधो ज्ञानं सामान्यावबोधो दर्शनं, स पुनरनन्तरोपन्यस्त उपयोगः यथासङ्ख्यं यथानिर्देशं अष्टचतुर्भेदो भवति, अष्टभेदश्चतुर्भेदश्च, पुनःशब्दः सङ्ख्यानियमार्थः, भेदान्तराभावाद्, अत एवाह-ज्ञानोपयोगोऽष्टविध इत्यादि, मतिज्ञानोपयोग:-मतिज्ञानाकारपरिणामः तदात्मकत्वमात्मनः, एवं श्रुतज्ञानादिष्वपि योज्यं, इतिशब्दोऽन्ते साकारोपयोगपरिसमाप्त्यर्थः, एवं दर्शनोपयोगश्चतुर्भेदः, चक्षुर्दर्शनोपयोग इत्यादि, चक्षुरालोचनाकारपरिणामः आत्मनस्तदात्मकत्वमित्यर्थः, एवमचक्षुर्दर्शनादिष्वपि योज्यं, इतिशब्दः पूर्ववत्, इह च दर्शनपूर्वकत्वेऽपि ज्ञानस्य ‘स द्विविधश्चतुरष्टभेद' इति सूत्रस्य कृतिः परमार्था(र्षा)नुवृत्त्या, तथा चैतदाएं-"कतिविहे णं भंते ! उवओगे पण्णत्ते ?, गोयमा ! दुविहे उवओगे पण्णत्ते, तंजहा सागारोवओगे अ अणागारोवओगे अ" (प्रज्ञा० प.२९ सू.३१२) इत्यादि, इहापि बहुभेदत्वात् बहुवक्तव्यत्वेनैवमुपन्यास इति ॥२-९॥ अर्थ- स द्विविधोऽष्टचतुर्भेदः ॥ सूत्र सामान लक्षाने ४९॥नासं બીજું સૂત્ર છે. તે ઉપયોગ સામાન્યથી બે પ્રકારનો છે અને વિશેષથી ઉપયોગના આઠ અને ચાર પ્રકાર છે. આ સૂત્રનો સમુદિત અર્થ છે. अवयवान तो माष्य1२ स उपयोगः त्याहिथी ४ छ- Hi०४ नो ઉલ્લેખ કર્યો છે તે ઉપયોગ સાકાર અને અનાકાર એમ બે પ્રકારે છે. આકાર, વિકલ્પ અને અર્થગ્રહણનો પરિણામ એ બધા શબ્દોનો એક જ અર્થ છે. सारथी सहित ते स२. सारथी विपरीत ते सन२. च श०६ સમુચ્ચય(=સંગ્રહ) અર્થમાં છે. ભાવાર્થને ભાષ્યકાર કહે છે-સાકાર એટલે જ્ઞાનોપયોગ નિરાકારએટલેદર્શનોપયોગ વિશેષબોધતે જ્ઞાન.સામાન્યબોધ તે દર્શન. તે એટલે ઉપયોગહમણાં જ કહેલો ઉપયોગ અનુક્રમે આઠ
SR No.022486
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages210
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy