SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ર अङ्कः विषयः शब्दाभिधेयं तस्य मतभेदेनैक्यं नानात्वमुपदर्शितम् । १३४ तत्रैवावरण-विक्षेपशक्तिद्वयं विवरणाचार्यमतम्, अमूर्तस्यापि प्रतिबिम्बनं चोपपादितम् । १३५ अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्रमतं व्यावर्णितम् । १३६ दर्पणादौ मुखान्तरोत्पत्तिमभ्युपगच्छतां नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः । पत्र-पक्तिः अङ्कः विषयः १४७ आत्मनः परप्रेमास्पदत्वं तत्र द्वयमात्मा परानन्द इति पञ्चदशीपद्यसंवादः । १४८ अन्योऽन्याध्यासतश्चिदचिद्मथिरूपोऽध्यासः, तस्यावश्यमभ्युपगन्तव्यत्वम्, अयमेव संसारः, तस्योत्पादो मायाशवलाश्चिदात्मनः, तत्रापञ्चीकृत पञ्चीकृतभूतोत्पादः, तत्र मतभेद उपदर्शितः । ३०० २ तत्र ३०० ४ ३०३ ६ वार्त्तिकाचार्याणामाभासवादः, युक्तय उपवर्णिताः । १३७ मुखान्तरोत्पत्तिमनङ्गीकुर्वतां मुखेऽधिष्ठानगतभेदस्य द्वित्वपर्ययस्यादर्शस्थत्वस्यानिर्वचनीयस्योत्पत्तिं स्वीकुर्वतां विवरणाचार्याणां मतमुपपाद्य दर्शितम् । ३०७ १३८ जीवेश्वर विभागोपदर्शनपुरस्सर मे कजीववादाख्यो दृष्टिसृष्टिवादो मुख्यवेदान्तसिद्धान्तो दर्शितः । ३०५ ५ २ ३१० ८ १३९ दृष्टिसृष्टिवादोपपादकं मधुसूदनसरस्वतीवचनमद्वैतसिद्धिगतमुल्लिखितम् । १४० दृष्टिसृष्टिवादान्तरतो विशेष उपदर्शितः । ३११ १४१ वस्तुनि विकल्पासंभवात् कथं परस्परमतप्रामाण्यं कस्य हेयत्वं कस्योपादेयत्वमिति प्रश्नप्रतिविधानम् । १४२ अत्र विरोधपरिहारे वार्तिकसंवादः । १४३ अज्ञानैक्येऽज्ञानभेदे च जीवस्य नानात्वमुपदर्शितम्, बन्धमुक्त व्यवस्था च दर्शिता । १४४ तत्र जीवेऽहंकाराध्यास उपपादितः, स एवान्तःकरणाध्यासः १४५ अन्तःकरणं स्मृत्यादिपरिणतिभेदेन चित्त बुद्धि मनोsहंकार शब्दव्यपदेश्यं, तदेव चात्मनि सुखाद्याभ्यासे उपाधिः, एवं प्राणादीनां तत्राध्यास उपपादितः । ३१६ १४६ अध्यासव्यवस्थातारतम्यात् प्रेम्णस्तारतम्यम्, तत्र वित्तात् पुत्रः प्रिय इत्यादिवार्त्तिकामृत पद्य संवादः । ३११ १८ २ ३१३ १ ३१५ ३ ३१५ ५ ३१६ ३ ७ ३१७ ५ पत्र-पहिः ३१७ ३० ३१८ १ १४९ अस्य संसारस्य कथं निवृत्तिरिति प्रश्नस्य प्रतिविधानम् । १५० तत्र कश्चित् पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छ तीत्येवं प्रतिज्ञायाध्ययनविधेः प्रश्नप्रतिविधानतो नित्यत्वमुपपाद्यार्थज्ञानस्यापातता निष्टता । १५१ तस्यापातज्ञानवतः पुरुषधौरेयस्य शुद्धान्तःकरणस्य नित्यानित्यविवेकादिलाभः, कर्मणामन्तःकरणशोधकत्वं च व्यवस्थापितम् अत्र प्रसंगात् पूर्वमीमांसाविचारोsपि दर्शितः । १५२ नित्यानित्यविवेकस्य स्वरूपमुपददर्शितं ततो जातस्य विरागस्य प्रकटनम् । ३३३ १५३ ततः शम-दम - उपरति तितिक्षा-समाधान श्रद्धास्वरूप - शमादिषट्कस्य प्रत्येकं विविक्तलक्षणमुपदर्शितम् । १५४ ततो मुमुक्षा, उक्तसाधनचतुष्टयस्य श्रवणाधिकारिविशेषणत्वम्, मुमुक्षाया एव तत्त्वमन्याभिमतमपाकृतम् । ३३३ ६ १५५ उपरतिशब्दवाच्यस्य संन्यासस्य श्रवणा ३२० १ ३२० १ ३२२ ६ १ ३३३ ३ धिकारत्वानुपपत्याशङ्काया अपाकरणम् । ३३४ ८ १५६ उकसाधनचतुष्टय सम्पन्नस्य श्रवणाधि कारित्वं निगमितम् । १५७ तस्य पुरुषधौरेयस्य विशिष्टगुरुवरानुसरणतः श्रवणादिसम्पादकत्वं श्रवणं ३३५ ७
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy