SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समाइतो मयोपदेशः। विषयः पत्र-पतिः मननं-निदिध्यासनं चैतत्रिकं श्रवणा दिकम् । १५८ श्रवणादीनां त्रयाणां क्रमेण लक्षणा. न्युपदर्शितानि । ३३६ १ १५९ उक्तत्रयाणां मध्ये श्रवणं प्रधानं तत्त्व शाने श्रवणस्य प्राधान्ये हेतुरावेदितो विधिश्चात्र नियमाख्य उपपादितः । ३३६ ३ १६. श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूप. लक्षणावेदकं पञ्चदशीपद्यकदम्बक. मुल्लिखितम्। ३३६ १४ १६१ विधि-नियम-परिसङ्ख्यानां लक्षणोप दर्शकं विधिरत्यन्तमप्राप्ताविति पद्यमुक्तितम् । ३३७ १४ १६२ अभ्यस्तं श्रवणादि तत्त्वज्ञानहेतुः, तद्वान् पुरुषधौरेयस्तत्त्वमसीत्यादिवाक्यार्थविशुद्ध प्रत्यगभिन्नं परमा त्मानं साक्षात्करोतीति दर्शितम्। ३३८ २ १६३ तत्त्वं पदयोः सामानाधिकरण्यं न गौणं, नोपासनार्थ, न बाधीयं, किन्तु विशेषण-विशेष्यभावप्रतीत्यनन्तरं लक्षण याऽखण्डब्रह्मप्रतीतिस्तत्रेति । ३३८ ५ १६४ पदद्वयेऽपि लक्षणेय जहदजहतीति। ३३९ ४ १६५ चैतन्याद्वैतान्यथानुपपत्त्या प्रपञ्चस्य पारमार्थिकत्वाभाव इति शङ्का-समा. धानाभ्यां व्यवस्थापितम् । १६६ उत्पन्नमात्रस्येवोकात्मज्ञानस्यानन्त जन्मार्जितकर्मराशिविनाशकत्वम् , तदानी प्रारब्धकर्माविनाशान देह. नाशः, प्रारब्धकर्मप्रतिबन्धानाज्ञान-- नाशः, तस्यामवस्थायामात्मा जीव. न्मुक्त इति मीयते। १६७ जीवन्मुक्तस्य सतः प्रारब्धकर्मक्षये सशक्तिकनिरवशेषाज्ञाननिवृत्ती परम मुक्तिरिति । १६८ अज्ञाननिवृत्तिः सत्त्वासत्व-सदसत्त्व जन्यत्वानिर्वचनीयत्वपञ्चमप्रकारस्व अकः विपयः पत्र-पतिः चैतन्यात्मकत्वैरुपपादयितुं न शक्या, सर्वत्र दोषसम्भवादिति प्रश्नः । ३४१ २ १६९ अत्र तत्त्वज्ञानोपलक्षितं चैतन्यमेवा. ज्ञाननिवृत्तिरिति केषाञ्चित् समाधानस्य निराकरणम् । ३४२ २ १७. अज्ञानस्य ध्वंसो न निवृत्तिः, किन्त्व त्यन्ताभाव एवेति प्रतिविधानम् । ३४२ ६ १७१ तत्राज्ञानात्यन्ताभावबोधात्मकत्व बाधव्यतिरेकेण नास्त्येव तत्त्वज्ञानस्य साध्यम् , अत्र तत्त्वमस्यादिवाक्योस्थमिति पद्यसंवादः । ३४३ २ १७२ बाधस्त्वधिष्ठानात्मक एव तत्रेच्छा प्रयत्नयोः पुरुषार्थत्वस्य चोपपादनम्। ३४३ ५ १७३ वेदान्तिनो मुख्यसिद्धान्ते दृष्टिसृष्टि वादे श्रवणादिपरिपाकजन्मना, ज्ञानेनाज्ञानादिबाधः कथमिति प्रश्नं युक्ति. निराकरणोपेतमुपन्यस्य तत्प्रतिविधान मपि युक्त्या दर्शितम् । ३४३ ८ १७४ शब्दब्रह्माद्वैतवादिमतं वेदान्तिमतं च शुद्धद्रव्यास्तिकप्रकृतिक पर्यायार्थिकनययुक्तिभिः खण्डनीयं स्याद्वादेऽव तारणीयं चेति । १७५ अशुद्धद्रव्याथिकव्यवहाराख्यनयप्रकृ. तिक चेतनाचेतनद्रव्यानन्तरपर्यायावेदकं साडयदर्शनमित्यर्थिकैकादशो. त्तरशततमपद्यम् । १७६ तन्मतप्रदर्शनं तत्र चिद्रूपः पुरुषः कारणत्व-कार्यत्वजन्यधर्माश्रयत्वशून्यः कूटस्थनित्यः, बुद्धिगत. धर्माणां तत्रारोपः। ३४७ ९ १७७ प्रकृतिरचेतना परिणामिन्यादिकारणं, तस्याः प्रथमः परिणामो बुद्धिः, तस्या एव धर्माधर्मादयो धर्माः, ततोऽहकारः, तस्मात् पञ्चतन्मात्राण्यकादशेन्द्रियाणि, पञ्चतन्मात्रेभ्यः पञ्च
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy