SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मयासततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपरयः । -- अङ्कः विषयः पत्र-पतिः प्रतिपादकं व्युत्तरशततमपद्यं तयाख्यानं च । . २८८ ५ ११६ उक्ताहार्यारोपकारणेच्छाजनकविधि जन्यज्ञानविषयप्रतिष्ठाबोधकविधिवाक्यानां फलवत्त्वत आध्यात्मिकाभासानां मतं वक्ष्यमाणं तिरस्कृतं भवतीत्युपदर्शकं चतुरुत्तरशततमपद्यम् । २९० ४ ११७ शाश्वतप्रतिमार्चने प्रतिष्ठाद्यनपेक्षायां तत्रैव तस्याः फले व्यभिचारेणाशाश्वाता पूजायां प्रतिष्ठितं पूजये. दिति, अप्रतिष्ठितं न पूजयेदिति विधिनिषेधौ न सम्भवत इत्याध्यात्मिकाभासमतस्योपदर्शकं पञ्चोत्तरशततम. पद्यम् । २९० १२ ११८ ज्ञानविधिप्राधान्यमाश्रित्य शाश्वता शाश्वतार्चासु पूजादिविधयोऽपि विभे. देन व्यवस्थिता इत्येवमुक्तमतनिरासहेतोरुपदर्शक षडुत्तरशततमपद्य तद्विवरणं च। ११९ स्थापनायाः समहनयेऽप्यतिरिक्त निक्षेपतयाऽवश्यस्वीकर्तव्यत्वमुप संहृतम्। १२. नाम्ना व्यवहारवत् स्थापनयाऽपि व्यवहारो भवतीति स्थापना व्यवहारो नाभ्युपगच्छतीत्यर्द्धजरतीयं केषाश्चिदाचार्याणां मतं न युक्तं संप्रहे स्थापनासाधकयुक्तिनिकरस्यात्रापि भावा दित्युपदर्शकं सप्तोत्तरशततमपद्यम् । -२९३ १ १२१ ऋजुसूत्रो द्रव्यनिक्षेपं नाभ्युपगच्छती... त्यभ्युपगन्तृभिनव्यतार्किकैव्यावश्यक. सूत्रवचनव्याख्यानं कथं कर्तुं शक्य मित्युपदर्शकमष्टोत्तरशततमपद्यम् । २९३ ९ १२२ उकाया निक्षेप-नययोजनाया निग मनपरं नवोत्तरशततमपद्यम् । २९४ २ १२३ दर्शन-नययोजनाप्ररूपणे ब्रह्मवादिदर्शनं अरः विषयः पत्र-पतिः शुद्धद्रव्यार्थिकप्रभवं, तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये चित्सन्मात्रमित्युपदर्शकं दशोत्तरशततमपद्यम् । २९४ ६ १२४ तत्र प्रथममते संवादकतयोपदर्शितस्य " अनादिनिधनं ब्रह्मेति भर्तृहरिकृत वाक्यपदीयगतस्यार्थ उपदर्शितः। २९४ ११ १२५ तन्मते शब्द एव जगतस्तत्त्वमित्यत्रा नुमानं दर्शितम् । । १२६ प्रमाणं चिदात्मकमेवानुभूयते. इति न । तत्र शब्दरूपत्वं सिदयतीत्याशापाकृता, तत्र व्यवहारे आश्रयणीयस्य साकारस्य ज्ञानस्य वागूरूपता विना. ऽसम्भवे " वापता चेत्" इति भर्तहरिपक्षतया प्रमाणमुपदर्शितम् । २९६ , १२७ एतन्मतावलम्बनेन वैयाकरणैः प्रति पादितस्य शब्दार्थयोरमेदसम्बन्धस्य युक्तत्वं व्यवस्थापितम् । २९६ ६ १२८ संग्रहनयप्रसूतशब्दब्रह्मावतविचारेऽर्थस्य शब्दात्मकत्वे शब्दानुभवस्य साक्षित्व मुपपादितं निगमितं च। २९७ ७ १२९ चाक्षुषज्ञानमभिलापासंस्पृष्टमर्थ विषयी करोतीति शब्दभिन्नोऽर्थ इति परवादिशङ्कापाकरणम् , तत्र यथा विशुद्ध माकाशमिति हरिपद्यद्वयसंवादः। २९८ २ १३. व्यवहारसत्यस्य प्रामारामादिप्रपश्च स्याविद्यासहायशब्दब्रह्मोपादानकत्वाविद्या-तन्मूलकप्रपञ्चविगमेऽवशिष्टं शुद्धं शब्दब्रह्मैव मोक्ष इत्युपसंहृतम् । २९८ ९ १३१ चित्सन्मात्रं ब्रह्मैव तत्त्वं, तदेवा निर्वचनीयस्य जगत उपादानमित्यर्थ ब्रह्मवादिवेदान्तिमतस्योपवर्णनम् । २९९ ४ १३२ तस्यैकस्यैव ब्रह्मणोऽज्ञातरूपोपाधितो जीवेश्वरविभागो विश्वप्रतिबिम्बभावावलम्बनेनोपपादितः । २९९ ५ १३३ अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादि २९२ . .
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy