SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । अङ्कः विषयः पत्र-पतिः तन्मतमुपन्यस्य तत्खण्डनप्रतिपादकं त्रिनवतितमपद्यं तयाख्यानं च। २७२ ३ ९८ नाम्ना संग्रहेण स्थापनां नेच्छति सङ्ग्रह नय इत्यभ्युपगन्तृमतप्रदर्शकं चतु. नवतितमपद्यं तयाख्यानं च। २७३ । ९९ इन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं नाम स्थापना साधारणमित्युपपादकं पश्च नवतितमपद्यं तद्विवरणं च । २०४ ४ १०० उकमतं भाष्ये दूषितं नम्नोकदिशा द्रव्यनिक्षेपस्यापि सङ्ग्रह-प्रसङ्गादित्युप दर्शकं षण्णवतितमपद्यम् । २७५ ३ १०१ द्रव्यस्य भाववृत्तिताप्रयोजकसम्बन्धः परिणामित्वं, नाम्नस्तु वाच्यवाचकभाव इति भेदो नामेन्द्रे भावावाचकेऽसम्भवदुक्तिक इत्युपदर्श सप्त नवतितमपद्यम् । १०२ नामनिक्षेपपदार्थताघटकलक्षणाविशे. षणीभूतः सम्बन्धः परिणामित्वभिन्नो यदि द्रव्यनिक्षेपव्यावृत्तये इष्टस्तदा साम्यादिभिन्नोऽपि सः स्थापनाव्यावृत्तये स्वीक्रियतामित्यभिप्रायकमष्ट नवतितमपद्यं तद्विवरणं च । २७६ १०३ श्रुतोक्तमनुल्लङ्घयामिप्रायसम्बन्धस्य स्थापनानियामकत्वे नाम्नि नातिप्रसङ्ग इत्यभिप्रायकं नवनवतितमद्यं विवरणे स्थापनाया निष्कृष्टलक्षणं च । २७७ ५ १.४ बलवदनिष्टाननुवन्धीष्टसाधनताकतन्त गुणस्मृतिजनकसंस्कारोबोधनलक्षणप्रयोजनविशेषस्य स्थापनालक्षणे निवे. शत एवाहत्प्रतिमायामहतो धीरिव द्रव्यलिजिनि स्थापनया न भावसाधो. धीः सिद्धान्ते कीर्तितेत्यभिप्रायकं शततमपद्यम् । २७८ ६ १०५ व्यलिङ्गिनि स्थापनया भावसाधोधि योऽभावे हेतूपदर्शकममेकोत्तरशततम. पद्यं तद्विवरणं च । २७८ ११ अङ्कः विषयः पत्रं--पतिः १०६ उत्कटतरदोषे स्थाप्यस्थापकभावना न भवतीति द्रव्यलिङ्गिनि स्थापना न निष्कृष्टस्थापनालक्षणा कलिता तत्र पूर्व......... पक्ष-समाधानाभ्यामुपोद्वलिका वन्दन नियुक्तिगाथाः व्याख्योपेता उपदर्शिताः। २७९ ३ १०७ शङ्काशेषनिराकरणार्या आवश्यके वन्द नकनियुक्तौ "जह सावज्जा किरिया" इत्याद्याः पञ्चगाथा उपदर्शिताः । २८२ ४ १०८ उक्तदिशा स्थापनास्थले सावध कर्माभाव वद्विशेष्यगुणसङ्करूपत्वेन भावस्य निर्जराहेतुत्वं, तच्चायुक्तमित्याद्याशङ्काया निराकरणम् । २८२ १० १.९ “सयं कारियाइ" इत्यादिपूजाविधि. विंशिकावचनपर्यालोचनेन प्रतिमाया मभीष्टप्रदत्वमाशयापाकृतम् । २८४ ४ ११. प्रतिष्ठाविधिना स्वात्मन्येव परात्मन स्तास्थ्यतदानस्वरूपा समापत्तिरेव स्थापना, बिम्बे सोपचारादिति पक्षान्तरप्रतिपादकं द्वयुत्तरशततमपद्यं तद्विवरणं च। २८५ ४ १११ उक्कार्थे भवति च खलु प्रतिष्ठेति प्राचीनपद्यद्वयसंवादो दर्शितः। २८६ । ११२ व्युत्तरशततमपद्यावतरणं, तत्र यज मानागतादृष्टस्य प्रतिष्ठाफलत्वेऽभ्युपगते दोषोपदर्शनम् । २८६ . ११३ प्रतिष्ठाविधेर्देवतासन्निधानस्य स्वाभेद स्वीयत्वादिज्ञानतदाहितसंस्काररूपस्यो. त्पादात् फलोत्पत्तिरिति कस्यचिन्मतं दूषितं, तत्र 'मुक्त्यादौ तत्त्वेनेत्यादि प्राचीनपद्यद्वयसंवादः'। २८७ ४ ११४ अत्र गङ्गेशोपाध्यायमतमुपन्यस्य दूषितम् । २८७ १० ११५ प्रतिष्ठितप्रत्यभिज्ञया समापन्नस्य भगवत आहार्यारोपतो द्रष्टवन्दक पूजकादीनां धर्मकारणं स्थापनेति | ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy