SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । अङ्काः, विषयः, पृष्ठम् , पतिः । १६० विशिष्टपर्याप्तप्रकारतकान्तपक्षे तथा भूतानेकप्रकारतास्वीकारापत्तिदोषतोऽयुक्तत्वं भावितम् । १०८ ४ १६१ क्षयोपशमविशेषजन्यतावच्छेदकसमनि यतानेकविषयतास्वीकरणस्य न्याय्यत्वं, प्राह्यस्येव ग्राहकस्य चित्रस्वभावस्यापेक्षया विवेचनस्य शक्यत्वम् , अखण्डविषयताविशेषसाधनम्, व्यवहारो च्छेदपरिहरणं च निगमितम् । ११० १ १६२ विशिष्टवैशिष्टयबोधविचारफलं पद्याभ्या मुपदर्शितम् । १६३ पद्यद्वयार्थस्य स्पष्टीकरणम् । ११ २८ १६४ एकानेकरूपा नयप्रमाणप्रतिपत्तय इत्यु पसंहारः। १६५ नयस्य संशयसमुच्चयभ्रमप्रमावलक्ष____ण्योपदर्शकमष्टमं पद्यम् । ११३३ १६६ एककोटिकज्ञानरूपस्य नयस्य संशयत्व. समुच्चयत्वे न प्राप्ते इति तनिषेधनं कथं सङ्गतिमेतीत्याशङ्कोद्धरणम् । ११३ २३ १६७ नये संशयत्वप्रतिषेधानुमानप्रयोग उप दर्शितः। १६८ संशयसमुच्चययोरुभयकोटिकत्वाऽविशे षेऽपि प्रकारगततया विरोधाविरोधमानाभ्यां विशेष इत्येकं मतम्, .. संशये प्रकारताद्वयनिरूपितका विशेष्यता, समुच्चये तु विशेष्यताभेद इति मतान्तरम् । ११४ १ १६९ भेदाभेदवादे निरुक्तविशेषः सङ्गतो नै कान्तवादे इति मूलाभिप्रेतस्य सम्य गुपपादनमवतरणादिना। १७. 'नयो यथार्थत्वाद् विभ्रमो न, अपूर्ण. त्वात् प्रमा न' इत्यस्य विवरणम् । ११४ ३ १७१ अलौकिकप्रामाण्यनिषेधो नये, लौकि कप्रामाण्यं तत्रास्त्येवेति न व्यवहारविरोधः। ११५ २ । अङ्काः विषयः, पृष्ठम्, पतिः १७२ नयस्य संशयादिचतुष्टयवलक्षण्यं न स्वमनीषाविजृम्भितं किन्तु तत्त्वार्थभाष्यसम्मतमिति तत्त्वार्थभाष्यप्रन्थो दृङ्कनम् । १७४ भाष्यग्रन्थार्थस्पष्टीकरणम् । ११५ ३३ १७५ भाष्ये निदर्शनत्रयोपादनप्रयोजनं मलकारेणाविष्कृतम् । ११६ ५ १७६ सत्त्वादिभिर्धमैरेकत्वाद्यध्यवसायानामुपपादनम्। ११६ २० १७७ अत्र "त्रिमिनिदर्शनैः" इत्यादि म्लप्रन्थार्थस्पष्टीकरणम्। ११६ २८ १७८ लौकिकदृष्टान्तेन नयस्य प्रमाणाप्रमा णोभयवैलक्षण्यसमर्थक नवमं पद्यम्। ११७ २ १७९ स्वार्थे सत्यत्वमपि नयानां स्वप्रति पक्षभूतनयेनाप्रामाण्यशङ्काकवलितत्वानैकान्तत इति सम्मतौ दृष्टम् , इति उपदर्शकं दशमं पद्यम् । ११७ ८ १८. सम्वादस्वरूपा "णिययवयणिज्ज सच्चा" इति गाथोल्लिखिता। ११८ १ १८१ नयप्रन्थे सम्मत्यादौ बौद्धादिदर्शनपरि प्रहेण नैयायिकादिदर्शनखण्खने बौद्धादिदर्शनपरिग्रहे मिथ्यात्वाशङ्कोन्मूलक मेकादशपद्यम्। १८२ रत्नप्रभायां रत्नबुद्धेः फलतः प्रामा ण्यवहुर्नयान्तरपरिग्रहस्यापि फलतः प्रामाण्यम् । ११८ १ १८३ शुद्धपर्यायादिवस्तुप्राप्त्या फलतो न मिथ्यारूपा बौद्धादिनयपरिप्रहा इति मूलस्य स्पष्टीकरणम् । ११८ १९ १८४ द्रव्यार्थिक-पर्यायार्थिक-भेदेन सोपतो नयस्य द्वैविध्यम्, द्रव्यार्थिकमते द्रव्यमेव तत्त्वं न तद्भिनमित्येतत् प्रतिपादकं द्वादशपद्यम् । ११९ २ १८५ उकप्रकारेण सोपतो नयद्वैविध्यप्रति पादिका सम्मतिगाथोल्लिखिता। ११९ .
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy