________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
अकाः, विषयः, पृष्ठम् , पक्किः १८६ पर्यायाणामशेषाणामतन्मते कल्पितत्वम् ,
तदन्वयिव्यस्य सत्यत्वमिति निदर्श
नावष्टम्भेनावेदकं त्रयोदशपद्यम् । १९१३ १८७ उक्तपद्याशयप्रकटनम् ।
१२० २ १८८ द्रव्यार्थिकनयनिरूपणे पर्यायस्य काल
त्रयेऽप्यसत्त्वे एतत्सम्प्रदायविद आ
दावन्ते चेति पद्यं तद्विवरणं च। १२१ ३ १८९ द्रव्योपयोगस्य शुद्धसङ्ग्रहे व्यवस्थितत्वं
शुद्धसङ्ग्रह-शुद्धऋजुसूत्रविषयमध्ये द्रव्यपर्यायधीरेवेति प्रतिपादक “अवं द्रव्योपयोगः स्याद्" इति पञ्चदशपद्यं
तझ्याख्यानं तदुपपादनं च। १२२ ७ १९. अपश्चिमनिर्विकल्पनिर्वचनं यावद्व्यो
पयोगप्रवृत्तिरित्यावेदिका सम्वादकतया "पज्जवणयवुकतं" इति सम्मतिगाथा तद्विवृतिश्च दर्शिता।
१२४ ३ १९. द्रव्यपर्यायविषयतया तदितराविषयतया
वा शुद्धजातीयद्रव्यार्थिक-पर्यायाथिकव्यवस्था न सम्भवति किन्तु उपसर्जनीकृतान्यार्थप्रधानीकृतस्वार्थविषयतयेत्यत्र सम्वादकतया " दवढिओ
त्ति" इति सम्मतिगाथादर्शिता। १२४ १३ १९२ द्रव्याथिकवक्तव्यस्य पर्यायार्थि केऽव.
स्तुत्वं तद्वतव्यस्य च द्रव्यार्थिकेऽवस्तुत्वमित्युपदर्शिका “दव्वढिअवत्तवं"
इति सम्मतिगाथादर्शिता। १२५ ४ १९३ पर्यायार्थिकमते पर्यायेभ्यो व्यतिरिक्तस्य
द्रव्यस्याऽसत्त्वसमर्थनपरं-" पर्यायार्थ
मते" इति षोडशपद्यं तद्व्याख्यानं च । १२५ 11 १९४ पर्यायार्थिकमते अर्थक्रियाकारित्वमेव
सत्त्वं तयापकक्रमयुगपत्कारित्वान्यतरनिवृत्तितः स्थिरान्निवर्तनमानं क्षणिकेध्ववतिष्ठते इति क्षणिकत्वं भावानां साधयतीत्यस्य उपपादनं शङ्कासमाधाना
भ्याम्। १९५ सर्वपर्यायाणां क्षणिकत्वस्योपसंहरणम् । १३६३
अङ्काः, विषयः, पृष्ठम् , पतिः १९६ प्रत्यभिज्ञायाः “तत्रापूर्वार्थ-विज्ञानम्"
इति भट्टोक्तप्रामाण्यलक्षणाक्रान्ततया प्रामाण्यं तया च क्षणिकत्वं बाधित
मिति पूर्वपक्षः। १९७ “ यथालूनपुनर्जात" इत्यादि सप्त
दशपद्येन प्रत्यभिज्ञाया अप्रामाण्यं व्य
वस्थाप्य उक्तपूर्वपक्षापाकरणम् । १३. ५ १९८ विनाशस्य सहेतुकत्वेन तद्विलम्बाद्वि
नाशविलम्बतो घटपटादीनां कियत्कालस्थायित्वतो न क्षणिकत्वमिति प्रश्नस्य विनाशस्य निर्हेतुकत्वव्यवस्थापनेनापा
करणं विस्तरतः। १९९ भ्रान्तिकारणविगमादन्ते प्रत्यक्षतः क्षण
क्षयनिश्चय इति निगमनम्। १४२ ४ २०० द्रव्यार्थिकस्यावान्तरभेदवत्पर्यायार्थिक
स्यापि अवान्तरभेदा बहवः, तत्र एव. म्भूतस्यैव शुद्धपर्यायार्थिकत्वे ऋजुसूत्रस्यामिमतं तदनुपपन्नमिति प्रश्नस्य
परिभाषाश्रयणेन प्रतिविधानम् । १४२ ५ २०१ द्रव्यार्थिकपर्यायार्थिकयोर्जात्या शुद्ध
त्वाशुद्धत्वैकान्तोन किन्त्वपेक्षया इत्यत्र "दव्वं पज्जवविउअं" इत्यादि सम्मतिगाथापञ्चकं द्रव्याथिकनये परिणा
मोऽन्यादृशः तदन्यश्च पर्यायनये सः। १४३६ २०२ "जीवो गुणपडिवन्नो" इति गाथा
व्याख्याने भाष्यकृता एकैकनयस्येतरासमानविषयकत्वध्रौव्योद्भावनपूर्वकं भिनाभिन्नद्रव्यपर्यायोभयग्राहकनयद्वयवादिव्याख्यातृमतं कथं निरस्तमित्या
शङ्कय तत्प्रतिविधानं दर्शितम् । १४५ १ २०३ " तार्किकाणां त्रयो मेदाः" इत्यष्टा
दशपद्येन वादिसिद्धसेनमते नैगमसङ्ग्रहव्यवहारा द्रव्यार्थिका अन्ये पर्यायाथिकाः, सैद्धान्तिकमते नैगम-सङ्ग्रहव्यवहारर्जुसूत्रा द्रव्याथिका अन्ये पर्यायार्थिका इति ।