SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । अकाः, विषयः, पृष्ठम् , पक्किः १८६ पर्यायाणामशेषाणामतन्मते कल्पितत्वम् , तदन्वयिव्यस्य सत्यत्वमिति निदर्श नावष्टम्भेनावेदकं त्रयोदशपद्यम् । १९१३ १८७ उक्तपद्याशयप्रकटनम् । १२० २ १८८ द्रव्यार्थिकनयनिरूपणे पर्यायस्य काल त्रयेऽप्यसत्त्वे एतत्सम्प्रदायविद आ दावन्ते चेति पद्यं तद्विवरणं च। १२१ ३ १८९ द्रव्योपयोगस्य शुद्धसङ्ग्रहे व्यवस्थितत्वं शुद्धसङ्ग्रह-शुद्धऋजुसूत्रविषयमध्ये द्रव्यपर्यायधीरेवेति प्रतिपादक “अवं द्रव्योपयोगः स्याद्" इति पञ्चदशपद्यं तझ्याख्यानं तदुपपादनं च। १२२ ७ १९. अपश्चिमनिर्विकल्पनिर्वचनं यावद्व्यो पयोगप्रवृत्तिरित्यावेदिका सम्वादकतया "पज्जवणयवुकतं" इति सम्मतिगाथा तद्विवृतिश्च दर्शिता। १२४ ३ १९. द्रव्यपर्यायविषयतया तदितराविषयतया वा शुद्धजातीयद्रव्यार्थिक-पर्यायाथिकव्यवस्था न सम्भवति किन्तु उपसर्जनीकृतान्यार्थप्रधानीकृतस्वार्थविषयतयेत्यत्र सम्वादकतया " दवढिओ त्ति" इति सम्मतिगाथादर्शिता। १२४ १३ १९२ द्रव्याथिकवक्तव्यस्य पर्यायार्थि केऽव. स्तुत्वं तद्वतव्यस्य च द्रव्यार्थिकेऽवस्तुत्वमित्युपदर्शिका “दव्वढिअवत्तवं" इति सम्मतिगाथादर्शिता। १२५ ४ १९३ पर्यायार्थिकमते पर्यायेभ्यो व्यतिरिक्तस्य द्रव्यस्याऽसत्त्वसमर्थनपरं-" पर्यायार्थ मते" इति षोडशपद्यं तद्व्याख्यानं च । १२५ 11 १९४ पर्यायार्थिकमते अर्थक्रियाकारित्वमेव सत्त्वं तयापकक्रमयुगपत्कारित्वान्यतरनिवृत्तितः स्थिरान्निवर्तनमानं क्षणिकेध्ववतिष्ठते इति क्षणिकत्वं भावानां साधयतीत्यस्य उपपादनं शङ्कासमाधाना भ्याम्। १९५ सर्वपर्यायाणां क्षणिकत्वस्योपसंहरणम् । १३६३ अङ्काः, विषयः, पृष्ठम् , पतिः १९६ प्रत्यभिज्ञायाः “तत्रापूर्वार्थ-विज्ञानम्" इति भट्टोक्तप्रामाण्यलक्षणाक्रान्ततया प्रामाण्यं तया च क्षणिकत्वं बाधित मिति पूर्वपक्षः। १९७ “ यथालूनपुनर्जात" इत्यादि सप्त दशपद्येन प्रत्यभिज्ञाया अप्रामाण्यं व्य वस्थाप्य उक्तपूर्वपक्षापाकरणम् । १३. ५ १९८ विनाशस्य सहेतुकत्वेन तद्विलम्बाद्वि नाशविलम्बतो घटपटादीनां कियत्कालस्थायित्वतो न क्षणिकत्वमिति प्रश्नस्य विनाशस्य निर्हेतुकत्वव्यवस्थापनेनापा करणं विस्तरतः। १९९ भ्रान्तिकारणविगमादन्ते प्रत्यक्षतः क्षण क्षयनिश्चय इति निगमनम्। १४२ ४ २०० द्रव्यार्थिकस्यावान्तरभेदवत्पर्यायार्थिक स्यापि अवान्तरभेदा बहवः, तत्र एव. म्भूतस्यैव शुद्धपर्यायार्थिकत्वे ऋजुसूत्रस्यामिमतं तदनुपपन्नमिति प्रश्नस्य परिभाषाश्रयणेन प्रतिविधानम् । १४२ ५ २०१ द्रव्यार्थिकपर्यायार्थिकयोर्जात्या शुद्ध त्वाशुद्धत्वैकान्तोन किन्त्वपेक्षया इत्यत्र "दव्वं पज्जवविउअं" इत्यादि सम्मतिगाथापञ्चकं द्रव्याथिकनये परिणा मोऽन्यादृशः तदन्यश्च पर्यायनये सः। १४३६ २०२ "जीवो गुणपडिवन्नो" इति गाथा व्याख्याने भाष्यकृता एकैकनयस्येतरासमानविषयकत्वध्रौव्योद्भावनपूर्वकं भिनाभिन्नद्रव्यपर्यायोभयग्राहकनयद्वयवादिव्याख्यातृमतं कथं निरस्तमित्या शङ्कय तत्प्रतिविधानं दर्शितम् । १४५ १ २०३ " तार्किकाणां त्रयो मेदाः" इत्यष्टा दशपद्येन वादिसिद्धसेनमते नैगमसङ्ग्रहव्यवहारा द्रव्यार्थिका अन्ये पर्यायाथिकाः, सैद्धान्तिकमते नैगम-सङ्ग्रहव्यवहारर्जुसूत्रा द्रव्याथिका अन्ये पर्यायार्थिका इति ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy