SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अकाः , विषयः, पृष्ठम् , पतिः अङ्काः, विषयः, पृष्ठम् , पतिः १४२ अनुभवत्वजातौ मानाभावेन ज्ञानत्व. एकानेकात्मकबस्त्वनभ्युपगमे एकान्तस्यापि नित्यानित्यसाधारणतया जन्य वादस्य कुत्रापि अघटमानत्वादिति तानवच्छेदकत्वात् जन्यप्रत्यक्षवृत्ति हेतुरुपदर्शितः । जातिविशेष एवं विशेषणतावच्छेदक १५१ एतत्स्पष्टीकरणं टीकायाम् । १०३ २७ प्रकारकनिर्णयजन्यतावच्छेदक इति मत १५२ विशिष्टबुद्धिष्वपि बहुतरा विषयता अ. मुपदर्शितम्। नुभूयन्त इति चतुर्थैव विभागोऽनु१४३ एतन्मतमवतार्य तत्स्पष्टीकरणम् टीका पपन्न इत्यर्थकमूलस्यावतरणपुरस्सरं याम्। ९३ १८ विषयताबाहुल्यावबोधनं टोकायां १४४ अनुभवत्वादिकमनिवेश्य विशिष्टवैशिष्ट्य विस्तरतः। विषयतावत्वमेव विशेषणतावच्छेदकप्र १५३ एकाविशेषितस्यापरस्येति मूलपाठस्थाने कारकनिर्णयजन्यतावच्छेदकर्मिति मत एकविशेषितस्यापरस्येति पाठेऽपि यथा स्य उपदर्शनम् । बहुतराः विषयता भवन्ति तथोपपादनं १४५ विशेषणतावच्छेदकसंशयकाले विशिष्ट्य. टीकायाम्। 1०४ १४ वैशिष्ट्यबोधं स्वीकृत्य तम्प्रति विशे १५४ एकत्रद्वयमिति ज्ञाने प्रकारत्वयोः निषणतावच्छेदक प्रकारकज्ञानत्वेन हेतु रूपितत्वविशेषाद्भेदाभावः विशिष्टवैत्वमिति मतमुपदर्शितम् । शिष्ट्यस्थलेऽपि मानाभाव इत्यादि १४६ उक्तमतखण्डनं विस्तरतः । प्रपञ्चितम् । १४७ सधर्मितावच्छेदकविशिष्टवैशिष्ट्यबोध १५५ विशेष्ये विशेषणमिति स्थले विशिष्टस्थले विशेषणतावच्छेदकप्रकारकनिश्च वैशिष्टयस्थले च विषयतातिरेकं वियत्वेन हेतुत्वम् , निर्धर्मितावच्छेदक नाऽपि वोधविशेषोपपादनस्य मौलस्य विशिष्टवैशिष्ट्यबोधस्थले विशेषणता आशयोद्घाटनेन स्पष्टीकरणम् । १०५ १४ वच्छेदककप्रकारकज्ञानत्वेन हेतुत्वमि १५६ प्रकारान्तरेण तत्र विशिष्टनिष्ठप्रकात्युपदार्शतम् । १०० ३ रतानिर्वचनं न युक्तमित्युपदर्शकं न १४८ विशिष्ट वैशिष्ट्यबुद्धेः तृतीयप्रकारस्य मूलं व्याख्यातम् । १०५ ३४ "एकविशिष्टेऽपरवैशिष्ट्यमिति बोधस्य १५. रक्तत्वावच्छिन्नावच्छेदकतानिरूरकयद्विशिष्टे वैशिष्ट्यमिति बुद्धित्वं तस्य दण्डत्वावच्छिन्नप्रकारताकबुद्धित्वमेव व्यावर्णनं, तत्र कार्यकारणभावप्रकारो रक्तदण्डवानिति विशिष्टवैशिष्टयबुद्धिपदर्शनं च। १००६ त्वमिति निगमितम् अनुमितिहेतुविशिष्टवैशिष्ट्यबुद्धेः तुरीयप्रकारस्य परामर्शेऽपि तथैव कारणतावच्छेदकनि" एकत्रद्वयम्" इति रीत्या बोधस्य र्वचनं च। निरूपणम् , तत्र विषयिताप्रकारिता. १५८ उक्तनिर्वचने व्याप्तिघूमत्वयोरेकत्रद्वयद्वयावच्छिन्न विशेष्यितारूपेत्यादिव्या. मितिरीत्या परामर्शादनुमित्यापत्त्याशङ्कावर्णनम् । १०२ ३ ऽपाकृता। १०७ ४ १५. इत्थं व्युत्पादितस्य विशिष्ट वैशिष्ट्यबुद्धः 1५९ प्रागुपदर्शितानुमितिपरामर्शकारणतावप्रकारचतुष्टयप्रतिपादकनैयायिकमतस्य च्छेदकनिर्वचनमनेकान्तं कान्तं न त्वे. खण्डनम् तत्र सामान्यविशेषापेक्षया कान्तमित्युपदर्शितम् । १०८ ३
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy