SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पृष्ठम्, पङ्किः विषयः, अड्डाः, १३२ विशेष्ये विशेषणमिति रीत्या विषयिताया अनुमितिप्रवृत्त्यादिजनकतावच्छे aeli, विषयः, १२३ विशेष्ये विशेषणमितिरील्या विशिष्ट वैशिष्ट्यबोधाभ्युपगमे रक्तदण्डवान् पुरुषः इति वाक्यात् दण्डो रक्तो नवेति संशयानन्तरं तथाऽन्वयबोधापत्तिरितिप्रश्नः । १२३ उक्तप्रश्नप्रतिविधानम् उक्तसंशयानन्तरमुक्तवाक्याद् विशेष्ये विशेषण. मिति रीव्या बोध इष्ट एव तदनन्तरं विशिष्टस्य वैशिष्ट्यमितिरीत्या बोधः । १२४ अन्वयबोधवदुक्तसंशयानन्तरं तथा प्रत्यक्षबोधोऽपि जायते । १२५ घटघटत्वयोः निर्विकल्पक ज्ञानानन्तरं घटवद्भूतलमिति ज्ञानं विशेष्ये विशेषणमितिरीत्या अभ्युपगच्छतोः मतमुपन्यस्य दूषितम् । १२६ एतन्मतखण्डन कर्त्रभिप्रायोपवर्णने नैत --न्मतखण्डनावतरणम् । १२७ घटवद्भूतलमिति ज्ञानीय घटनिष्ठप्रकारताया घटत्वाद्यवच्छिन्नत्वावश्यम्भावे सति तद्धियो विशिष्ट वैशिष्ट्य धीत्वमेव इत्यादि प्रपचितम् । १२८ तेन सप्रकारकज्ञानमेवोपनायकमित्यारभ्य निरस्तमित्यन्तस्य मूलस्य स्पष्टीकरणम् । ८२ २० १२९ स प्रकारकज्ञानमेवोपनायकं तस्य च कार्यतावच्छेदकं लौकिकविषयताशून्यतद्विषयक ज्ञान त्यापेक्षया लाघवाद् वि शिष्टवैशिष्टपाख्य विषयताशालिप्रत्यक्षत्वमेवेत्यस्य खण्डने हेतुरुप्रदर्शितः । ८३ R १३० दण्डो रक्को न वा इति संशयानन्तरं विशेष्ये विशेषणमिति रीत्या रक्तदण्डवान् पुरुष इत्यन्ययोयोपगमे तथैव " अभावो दण्डीयो नवे "ति संशयानन्तरं दण्डाभाववदितिधीः स्यादित्याशङ्काया अपाकरणम् । १३१ साम्प्रदायिकमतानुसारेण विशिष्टवै शिष्टयबुद्धित्वस्य लक्षणम् । ८१ १ ८१ ३ ८१ ४ ८ ५ ८१ ३० ८२ १ ८३ ४ ૨૪ ६ पृष्ठम्, पङ्किः दकत्वाभ्युपगन्तृप्राचीनमत खण्डनम् । १३३ विशिष्टवैशिष्ट्यविषयताकबुद्धित्वमेवानुमित्यादिजनकतावच्छेदकमिति निगमि तम् । १३४ विशिष्ट पर्याप्तप्रकारताकवाक्यजबुद्धित्वं विशिष्टवैशिष्ट्य बुद्धित्वमित्यस्य निराकरणम् । १३५ परामर्शदीधितौ खण्डशो निरुक्तेरानर्थक्यापादनेन वैज्ञानिक वैशिष्ट्याभ्युपगमेन " लोहितवह्निमान् " इत्यादौ वि शिष्टवैशिष्ट्यबोधापादनस्य मथुरानाथसम्मतस्य निराकरणम् तत्र हेत्वन्त रोपदर्शनम् च । १३६ मथुरा नाथोक्त्यर्थ स्पष्टीकरणम् । १३७ विशेषणतावच्छेदकप्रकारक संशयदशाया मननुभूयमानस्यापि विशिष्टवैशिष्ट्यबोधस्याभ्युपगमे विशेषण ज्ञानद्वयादेव तादृशबोधोपपत्तिरिति पक्षधर मिश्रमतसाम्राज्यापत्तिर्दर्शिता, तादृशबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे तन्मतनिराकरणम् । १३८ मूल - प्रन्थकारेण प्रकारान्तरेण विशिष्ट वैशिष्ट्यबुद्धित्वं निश्चय दीधितिकृतां खण्डशो निरुक्तेव्यर्थत्वं तत्र गौरवं च । १३९ एतत्स्पष्टीकरणं टीकायाम् । १४० दण्डो रक्त इति निर्णयस्य रक्तत्वदण्डत्वोभयधर्मावच्छिन्नप्रकार ताकत्वं जन्यतावच्छेदकमित्युपगमे दोषाशङ्का प्रतिविधानादिकं बहु विस्तृतम् । १४१ संस्कारव्यावृत्तज्ञानेच्छाकृतिवृत्तिजातिविशेषं कल्पयित्वा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वेन हेतुत्वं तज्जन्यतावच्छेदकं च विशिष्टवैशिष्ट्यानुभवत्वमिति बहूनां विदुषां मतम् । ९२ ४ ८५ ર ७ ८५ ४ ८५ ६ ८५ २७ ८६ ३ ८६ ७ ८६ ३९ ८८ २
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy