SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । - - अकाः, विषयः, पृष्ठम् , पक्तिः । __ अवाः, विषयः, पृष्ठम् , पतिः १०५ फलबलेन वैजात्यकल्पनया तेजःसंयोग ११४ " तत्र त्र्यणुकचित्रं चक्षुषा न गृह्यते" मात्रजन्ये पाकरूपोमयजन्ये रूपमात्र. इत्याचार्यवचनसम्वादः, प्रन्थकृदापाजातिरिके वा विजातीयचित्रे विजा दितदोषपरिहरणं प्रकारान्तरेण कुर्वतीयतेजःसंयोगादेः हेतुत्वोद्भावनम् । ६१ १ तोऽन्यस्याशड्डा नेयायिकेनापाकृता। ७२ १ ०६ नव्यनैयायिकप्रकाण्डशिरोमणिभट्टाचार्य ११५ उक्तनेयायिकाशवाऽपाकरणम्। ७२ ७ मतानुसारिणां चित्रपटे अव्याप्य ११६ अवयवगतोत्कृष्टापकृष्टाभ्यामपि चित्रस्म वृत्तिनानानीलपीतादिरूपाभ्युपगमः ए सम्भवेन नीलेतररूपादिषदकस्यैव चि. करूपमितिप्रतीतेः समूहकत्वविषय त्ररूपे हेतुत्वमित्यतो न निर्वाहः, • कत्वं, सविषयावृत्तिव्याप्यवृत्तिवृत्तिजा. उत्कर्षापकर्षाश्च विचार्यमाणा अनन्ता तेरव्याप्यवृत्तिवृत्तित्वविरोधस्याप्रामाणि एवेत्यत्र सिद्धसिद्धसेनदिवाकरगाथासकत्वम् " लोहितो यस्तु" इत्यादि म्वादकतयाऽभिहिता व्याख्याता च। ७३ १० स्मृतिवचनोपष्टम्भकत्वं च।। ११७ नव्याभिमताव्याप्यवृत्तिरूपपक्षेऽपि भ७ अव्याप्यवृत्तिनीलादिनानारूपाभ्युपगमे वयवगतोत्कृष्टाभ्यामवयविनि तयोरवप्रतिबन्ध्य प्रतिबन्धकभावकल्पना च्छिन्नयोः अवच्छिन्नस्य नीलस्योत्पत्तिगौरवाशङ्का प्राचीनाभिमतामुत्थाप्य प प्रसञ्जनम् , तत्र नैयायिकप्रतिविधानलवीकृस्य च नवीनामिमतं तत्प्रतिवि. माशय प्रतिक्षिप्तम् । ७५ १ धानं नवीमाभिमतं विस्तरत उपपाद्य ११८ अनेकवर्णविशिष्ट द्रव्यपरिणामाभ्युगमदर्शितम् । स्यावश्यकत्वेन अव्याप्यवृत्तिनीलादिक१०८ प्राचीनमतानुयायिना कृतं नवीनमत स्पेन प्राहकान्तरकल्पनमन्यथोपपत्ते___ खण्डनमुपपाद्य विस्तरतः प्रपश्चितम् । ६४ ५ रिति नव्यकल्पनाऽपाकृता। ७५ ७ १०९ चित्ररूपाभ्युगन्तृप्राचीनमतमेव प्रका १३९ यथा रूपस्यैकानेकरूपतया चित्रत्वं तथा रान्तरेण उपपादयतां केषाञ्चित् मत अखिलस्यैव ग्राह्यप्राहकस्वरूपवस्तुनः माविर्भावितम् । चित्रत्वमुपसंहृतम्, तत्र ज्ञानेऽखण्डा११. प्राचीनमत एव किञ्चित् कार्यकारण कारसखण्डाकारादिबहुविधविषयताभाभावादिवैलक्षण्यमाश्रयता मतत्रिकं क. वतः चित्रत्वं तत्रागमसम्वादश्च । ७७ १० मेण उदृङ्कितम् । १११ चित्ररूपाभ्युगमपक्ष एव किश्चिद् वै १२० सप्तनयात्मक महावाक्यार्थजज्ञाने प्रलक्षण्यमुररीकुर्वतामुच्छृङ्खलानां मतं प्र माणनयविषयत्वादीनां बहूनामनुभवकटीकृतम् । सिद्धत्वम्। ११२ चित्ररूपे नानाविधोपदर्शितनैयायिक नैयायिकानां मते विशिष्टवैशिष्ट्यबुद्धिमतं अन्यकृता जैनसिद्धान्तावलम्बिमा चातुर्विध्य-तत्कारणोपदर्शनम् मूलोपअपाकृतम्, तत्र सम्मतिटीकाकृवचन पदर्शिताशेषस्फुटीकरणं व्याख्यायाम्। ८ ६ सम्बादप्रदर्शनम् । १२२ विशेष्ये विशेषणमितिरीत्या बुद्धित्वस्य ११३ शुक्लरूपादिव्यतिरिक्तचित्ररूपाभ्युपगमे लक्षणं, तत्रातिप्रसङ्गभावः, विशेष्ये प्रन्थकृतापादितस्य शुक्लावयवाच्छेद विशेषणमितिरीत्या ज्ञानीयविषयतायाः नापि चक्षुःसनिकर्षेण चित्रोपलम्भस्य समूहालम्बनव्यावृत्तत्वं व्यवस्थापितम् , परिहारप्रकारो नैयायिकैराशद्धितः। ७२ । टीकायां तद्विशदीकरणम् । ६९ .
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy