________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
अङ्काः,
विषयः,
यिकाभिमता चित्रघटादौ तथा धीव दित्युपदर्शकं सप्तमं पद्यम् ।
९३ प्राचीन नैयायिकमतभेदेन यथा चित्रे
एकानेकाकारप्रतीत्योः उपपत्तिः तथा भावितं टीकायाम् ।
९४ चित्रे मतभेदाधिगतफलक विचारप्रव र्तिका विप्रतिपत्तिरुद्भाविता । ९५ चित्रे नानारूपसमावेशोपष्टम्भकं " लोहितोयस्त्वि " त्यादिवचनमुदृङ्कितम् । ९६ विचारा तया विप्रतिपत्तेरावश्यकता
दर्शिता ।
९७ मूले चित्ररूपे दर्शिताया विप्रतिपत्तेः विधिकोटिनिषेधयोः सङ्गमनं टीकायाम् । ९८ चित्ररूपे क्रमेणान्याभिमतं विप्रतिपत्तिद्वयं क्रमेणोद्भाव्यापाकृतम् । ९९ अभिमतायां विप्रतिपत्तौ विधिकोटे: सामानाधिकरण्येन निषेधकोटेर वच्छेदकावच्छेदेनाश्रयणतो यथा नांशतो बाधसिद्धसाधने तथा टीकायां प्रपञ्चितम् । १०० टीकायामन्याभिमतविप्रतिपत्तिद्वयखण्डनस्य स्फुटीकरणम् ।
१०१ चित्रे पादौ एक चित्ररूपाभ्युपगन्तृप्राचीनमतस्योपदर्शनम्, तत्र प्रतिबन्ध्यप्रतिबन्धकभावविशेषकल्पनया नीलादिभिर्नीला दिजननापतेः परिहारः चित्रत्वावच्छिन्ने विशिष्यकारणत्वकल्पनया केवलनीलकपालारब्धे चित्रोत्पत्तिप्रसङ्गापाकरणं च । १०२ अवयनिष्टनीलाभावादिषट्कस्य चित्रप्रतिहेतुत्वमित्यभ्युपगमे दोषोद्भावनम्, व्याख्यायां तत्स्पष्टीकरणम् । १०३ चित्रत्वावच्छिन्ने नीलेतर पीतेतररूपत्वादिना हेतुत्वे पाकजचित्रे व्यभिचारस्यापाकरणम् ।
१०४ अग्निसंयोगजचित्रे कारणान्तरोपदर्शनं पाकजचित्र स्वीकारपक्षे ।
विषयः,
अङ्काः,
भङ्गी समर्थकं द्वितीयं तु तत्र प्रथमद्वितीयभङ्गयोरेव सम्भवोपदर्शकम् । ८४ प्रमाणवाक्य लक्षणनिगमनम् सप्तभङ्गयाः प्रमाणवाक्यत्वे तदन्तर्गतत्तद्वहिर्भूतैकैकभङ्गस्य नयवाक्यत्वमर्थतः इतरप्रतिक्षेपी नयो नयाभासो दुर्नयो वेति । ८५ नयो दुर्नयः सुनयश्चेति दैगम्बरी व्य
वस्था न तु अस्माकमित्याद्युपगन्तॄणां मलयगिरिचरणानां मते स्यादस्त्येवेत्याद्येकस्यापि भङ्गस्य प्रमाणवाक्यत्वमित्युपदर्शितम् ।
८६ नयदुर्नयविभागो न दैगम्बर एव किन्तु श्वेताम्बराभिमतोऽपिं एतदधिगतये हे - मसूरिवचनमाकरस्थनयदुर्नयविभागबो
धनं चावेदितम् ।
:
पृष्ठम्,
५१
५२
पङ्किः
५२
५३
८७ भवधारणी भाषा एकान्तरूपैव निषिद्धा न नयरूपाऽपीत्यत्र युक्तिर्दर्शिता । ८८ नयदुर्नयवाक्ययोरविशेषेणानादरणीयत्वं तत्र सम्मतिगाथासम्मतिश्चाशङ्किता तत्प्रतिषेधेऽपि नयवाक्यस्यादरणीयत्वं तत्र सम्मतिगाथासम्वादश्च दर्शितः । ८९ प्रतिभङ्गं सप्तभङ्गयाः सकलादेशत्व मित्येकं मतम्, त्रिषु एवाद्यभङ्गेषु सकलादेशत्वम्, चतुर्ष्वन्त्यभङ्गेषु विकलादेशत्वमिति मतान्तरम्, एकत्र सप्तभङ्गयादर्शितो व्युत्पत्तिविशेषः सर्वसप्तभङ्गी समनुगतः ।
९० स्यात्पदलाञ्छितैकभन्नमात्रेण न प्रमाणवाक्यविश्रामः किन्तु सुनयवा क्यार्थगतिरेवेत्यत्र समन्तभद्रसम्वादः । ५५ ९१ लक्ष्यलक्षणादिव्यवहारो नयवाक्यैरेव, प्रमाणवाक्यं सप्तभङ्गी एव तस्या व्यापकत्वं च ।
९२ एकत्र वस्तुनि अनेकाकारा प्रमाणधीः एकाकारानयधीः आईताभिमता, नैया
५३
५४
५५
४
३
६
૪
F
७
५६ २
पृष्ठम्,
पङ्क्तिः
५६ ६
५६ २९
५७ ४
५७ ६
५७ १६
५७ १८
५८
५८ ४
१
५८ २३
५९
६०
२
५९ ६
३
६० ४