SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अङ्काः, विषयः, यिकाभिमता चित्रघटादौ तथा धीव दित्युपदर्शकं सप्तमं पद्यम् । ९३ प्राचीन नैयायिकमतभेदेन यथा चित्रे एकानेकाकारप्रतीत्योः उपपत्तिः तथा भावितं टीकायाम् । ९४ चित्रे मतभेदाधिगतफलक विचारप्रव र्तिका विप्रतिपत्तिरुद्भाविता । ९५ चित्रे नानारूपसमावेशोपष्टम्भकं " लोहितोयस्त्वि " त्यादिवचनमुदृङ्कितम् । ९६ विचारा तया विप्रतिपत्तेरावश्यकता दर्शिता । ९७ मूले चित्ररूपे दर्शिताया विप्रतिपत्तेः विधिकोटिनिषेधयोः सङ्गमनं टीकायाम् । ९८ चित्ररूपे क्रमेणान्याभिमतं विप्रतिपत्तिद्वयं क्रमेणोद्भाव्यापाकृतम् । ९९ अभिमतायां विप्रतिपत्तौ विधिकोटे: सामानाधिकरण्येन निषेधकोटेर वच्छेदकावच्छेदेनाश्रयणतो यथा नांशतो बाधसिद्धसाधने तथा टीकायां प्रपञ्चितम् । १०० टीकायामन्याभिमतविप्रतिपत्तिद्वयखण्डनस्य स्फुटीकरणम् । १०१ चित्रे पादौ एक चित्ररूपाभ्युपगन्तृप्राचीनमतस्योपदर्शनम्, तत्र प्रतिबन्ध्यप्रतिबन्धकभावविशेषकल्पनया नीलादिभिर्नीला दिजननापतेः परिहारः चित्रत्वावच्छिन्ने विशिष्यकारणत्वकल्पनया केवलनीलकपालारब्धे चित्रोत्पत्तिप्रसङ्गापाकरणं च । १०२ अवयनिष्टनीलाभावादिषट्कस्य चित्रप्रतिहेतुत्वमित्यभ्युपगमे दोषोद्भावनम्, व्याख्यायां तत्स्पष्टीकरणम् । १०३ चित्रत्वावच्छिन्ने नीलेतर पीतेतररूपत्वादिना हेतुत्वे पाकजचित्रे व्यभिचारस्यापाकरणम् । १०४ अग्निसंयोगजचित्रे कारणान्तरोपदर्शनं पाकजचित्र स्वीकारपक्षे । विषयः, अङ्काः, भङ्गी समर्थकं द्वितीयं तु तत्र प्रथमद्वितीयभङ्गयोरेव सम्भवोपदर्शकम् । ८४ प्रमाणवाक्य लक्षणनिगमनम् सप्तभङ्गयाः प्रमाणवाक्यत्वे तदन्तर्गतत्तद्वहिर्भूतैकैकभङ्गस्य नयवाक्यत्वमर्थतः इतरप्रतिक्षेपी नयो नयाभासो दुर्नयो वेति । ८५ नयो दुर्नयः सुनयश्चेति दैगम्बरी व्य वस्था न तु अस्माकमित्याद्युपगन्तॄणां मलयगिरिचरणानां मते स्यादस्त्येवेत्याद्येकस्यापि भङ्गस्य प्रमाणवाक्यत्वमित्युपदर्शितम् । ८६ नयदुर्नयविभागो न दैगम्बर एव किन्तु श्वेताम्बराभिमतोऽपिं एतदधिगतये हे - मसूरिवचनमाकरस्थनयदुर्नयविभागबो धनं चावेदितम् । : पृष्ठम्, ५१ ५२ पङ्किः ५२ ५३ ८७ भवधारणी भाषा एकान्तरूपैव निषिद्धा न नयरूपाऽपीत्यत्र युक्तिर्दर्शिता । ८८ नयदुर्नयवाक्ययोरविशेषेणानादरणीयत्वं तत्र सम्मतिगाथासम्मतिश्चाशङ्किता तत्प्रतिषेधेऽपि नयवाक्यस्यादरणीयत्वं तत्र सम्मतिगाथासम्वादश्च दर्शितः । ८९ प्रतिभङ्गं सप्तभङ्गयाः सकलादेशत्व मित्येकं मतम्, त्रिषु एवाद्यभङ्गेषु सकलादेशत्वम्, चतुर्ष्वन्त्यभङ्गेषु विकलादेशत्वमिति मतान्तरम्, एकत्र सप्तभङ्गयादर्शितो व्युत्पत्तिविशेषः सर्वसप्तभङ्गी समनुगतः । ९० स्यात्पदलाञ्छितैकभन्नमात्रेण न प्रमाणवाक्यविश्रामः किन्तु सुनयवा क्यार्थगतिरेवेत्यत्र समन्तभद्रसम्वादः । ५५ ९१ लक्ष्यलक्षणादिव्यवहारो नयवाक्यैरेव, प्रमाणवाक्यं सप्तभङ्गी एव तस्या व्यापकत्वं च । ९२ एकत्र वस्तुनि अनेकाकारा प्रमाणधीः एकाकारानयधीः आईताभिमता, नैया ५३ ५४ ५५ ४ ३ ६ ૪ F ७ ५६ २ पृष्ठम्, पङ्क्तिः ५६ ६ ५६ २९ ५७ ४ ५७ ६ ५७ १६ ५७ १८ ५८ ५८ ४ १ ५८ २३ ५९ ६० २ ५९ ६ ३ ६० ४
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy