SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । ४२ अकाः, विषयः, पृष्ठम् , पतिः ६४ शुद्धाभावप्रत्यक्षाभवने परवक्तव्यस्य उपदर्शनपूर्वकमपाकरणम् ।। ६५ सन्निकर्षमात्रस्य विशिष्यविशिष्टप्रत्यक्ष प्रति कारणत्वमुपगम्य भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यु पदर्शितम्। ६६ अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतभ विशिष्टविषयकत्वनियमावलम्बनेन नवीनस्य परस्य अभावनिर्विकल्पकाद्य पाकरणस्य खण्डनम् । ६७ भावाभावयोरुभयोरपि सापेक्षत्वनिरपे क्षत्वव्यवस्थितौ सविचारणया सामान्यदृष्टया च सर्वम् निर्विकल्पकं वि शेषदृष्टया च सर्व सविकल्पकमित्यने कान्तप्रतिपादकं सम्मतिगाथायुगलमु पदर्य विवृतम्। ६८ स्वद्रव्याद्यपेक्षया सन् परद्रव्याद्यपेक्षया चासन् -इत्यादि प्रतीत्याऽपि सापेक्ष त्वम्, तृतीयोल्लिख्यमानावच्छेदकप्रतीतिबलात्-व्याप्यवृत्तावपि तत्तदवच्छिन्नवृत्तिकत्वाभ्युपगम इति । ४५ ११ नयप्रमाणवाक्यभेदाधिगतये सप्तम जयात्मकवाक्यस्य प्रमाणवाक्यत्वं तथा स्यात् पदादपरोल्लेखित एकधर्मप्रतिपादकवचनस्यापि प्रमाणवाक्यत्वं तद्: घटकस्यैकैकधर्मप्रतिपादकभास्यार्थान यवाक्यत्वमित्यावेदकं षष्ठपद्यम् । ७. सतानां भङ्गानां प्रतिपादकानि प्रमाण नयतत्त्वालोकालङ्कारगतानि सप्तसूत्राणि उल्लिखितानि । ७१ विधिनिषेधप्रकारापेक्षयाप्रतिपर्यायं व स्तुनि सप्तैव भङ्गाः इति धर्मभेदेना. नन्तसप्तमीसम्भवेऽपि नानन्तभङ्गी नाष्टमयादिकम् , नियमस्य च कार: गोपदर्शनम्। अकाः, . विषयः, पृष्ठम् , पक्तिः ७२ प्रथमभङ्गादिजन्यबोधानां क्रमेण क. थनम्। ४७ ४ ७३ तृतीयभङ्गजन्यबोधस्य प्रथमद्वितीय---- भाजन्यबोधद्वयव्यतिरिक्तत्वव्यवस्थापनेन तृतीयभप्रस्थातिरिक्तत्वं निष्टकि तम् । ७४ "न सोऽस्तिप्रत्ययो लोके" इत्यादि नयाश्रयणात् शब्दगतस्यापि क्रमस्यार्थे ऽध्यासेयः। ७५ चतुर्थभङ्गजन्यबोधस्योपदर्शनम्। ४८ १ ७६ स्यादनुभयमित्यस्य प्रथमद्वितीयभना न्यतरपर्यवसायित्वेन न तेन स्याद. वक्तव्य इति तुरीयभङ्गस्यगतार्थता। ४८ २ ७७ उभयपदेन युगपदुभयप्राधान्यबोधस म्भवादवक्तव्यत्वभङ्गस्यानुत्थानोपहत. त्वमित्याशङ्काव्युदसनम् । ४८ ३ ७८ पञ्चम-षष्ठ-सप्तमभङ्गजन्यबोधानामुप दर्शनम् । ७९ श्रीसिद्धसेनदिवाकरपदानां सप्तभ यानयविभागोपदर्शिका “एवं सत्त विअप्पो" इति गाथा तद्व्याख्यानं च तत्र यो भङ्गो यस्मिन् नये भवति तदुपदर्शितम्। ८० स्यादस्ति स्यानास्तीति तृतीयभन्न स्थाने एतन्मते स्यादवक्तव्यः इति भङ्गः इति तुरीयतृतीययोः व्यत्ययः । ८१ प्रथमभान यद्धर्मप्रकारको बोधः सङ्क. हाख्यः तद्धर्माभावप्रकारकबोध एव व्यवहाराख्यो-द्वितीयभङ्गेन भवतीति भङ्गाकारनियमनम्। ८२ स्यादवक्तव्य एवेति तृतीयभङ्गस्य नि मित्तत्वमृजुसूत्रे द्रव्यस्य नियामकबीजं शङ्कासमाधानाभ्यां निर्णीतम् । ५० ४ ८३ साम्प्रतसमभिरूढैवंभूतैतत्रितयशब्दन येषु यनये यद् भाप्रवृत्तिः तदुपदर्शने एकं व्याख्यानं शब्दनयेऽपि सप्त
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy