SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयो ऽधिकारः। - - श्रथादौ नैयायिकानां यौगापराभिधानानां लिङ्गादिव्यक्तिरुच्यते । ते च दण्डधराः, प्रौढकौपौनपरिधानाः, कम्बलिकाप्राकृता, जटाधारिणे, भस्मोद्धूलनपरा, यज्ञोपवीतिनो, जलाधारपात्रकराः। नौरमाहाराः प्रायो वनवासिनो द्रोर्मूले तुम्बकं विधाणाः। कन्दमूलफलाधिन आतिथ्यकर्मनिरताः 5 सस्त्रीकाः, निस्वीकास्तेषूत्तमाः । ते च पञ्चाग्निसाधनपराः करे जटादौ च प्राणलिङ्गधराश्चापि भवन्ति । उत्तमा संयमावस्था प्राप्तास्तु नना भ्रमन्ति। एते प्रातर्दन्तपादादिशौचं विधाय शिवं ध्यायन्तो भस्मनाङ्गं त्रिस्त्रिः स्पृशन्ति । यजमानो वन्दमानः कृताञ्जलिर्वक्ति “ों नमः शिवाय” इति । गुरुस्तथैव 10 "शिवाय नम” इति प्रतिवक्ति । ते च संमद्येवं वदन्ति । शैवौं दौचां दादशाब्दौं मेवित्वा योऽपि मुञ्चति । दामी दामोऽपि भवति मो ऽपि निर्वाणमृच्छति ॥ तेषामोश्चरो देवः सर्वज्ञः सृष्टिसंहारादिकृत् । तस्य चाष्टादशावतारा अमी। नकुलौ १, गोधकौशिकः २, गार्ग्यः ३, 15 मैत्रौ ४, अकौरुषः ५, ईशायः ६, पारगार्यः ७, कपिलाण्डः ८, मनुष्यकः ८, कुशिकः १०, अकि ११, पिङ्गलः १२, पुष्पकः १३, वृहदार्य: १४, अगति: १५, संतानः १६, रामौकरः १७,
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy