SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ घडदर्शनसमुच्चयः सटीका एवं बौद्धमतमभिधाय तदेव संचितिमुरुत्तरं चाभिसंधिमराह बौद्धरावान्तवाच्यस्य संक्षेपो ऽयं निवेदितः। नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ बौद्धराद्धान्नस्य मौगतसिद्धान्तस्य यदाचं तस्य संक्षेपो 5 ऽयमनन्तरोदितो निवेदितो ऽभिहितः । नैयायिकमतस्य शैवशासनस्य संक्षेपत अर्ध्व कथ्यमानो निशम्यतां श्रृयताम् ॥ .. इति तपागणनभोंगणदिनमणिश्रीदेवसुन्दरसूरिभिष्यश्रीगुणरत्नसूरिविरचितायां तर्करहस्यदीपिकाभिधानायां षड्दर्शनममुचयटौकायां बौद्धमतप्रकटनो नाम प्रथमो ऽधिकारः ॥
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy