SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चयः सटीकः। विद्यागरुष १८ । एते तेषां तीर्थशाः पूजनीयाः । एतेषां पूजाप्रणिधानविधिस्तु तदागमाद्देदितव्यः । तेषां सर्वतीर्थेषु भरटा एव पूजकाः। देवानां नमस्कारो न सन्मुखैः कार्यः । तेषु ये निर्विकारास्ते स्वमीमांसागतमिदं पद्यं दर्शयन्ति । 5 न खर्धनौ न फणिनो न कपालदाम नेन्दोः कला न गिरिजा न जटा न भस्म । यचान्यदेव च न किंचिदुपास्महे तद्रुपं पुराणं मुनिमौलितमीश्वरस्य ॥१॥ स एव योगिनां मेव्यो अर्वाचीनतु भोगभाक् । 10 मध्यायमानो राज्यादिसुखमुनिषेव्यते ॥२॥ . उकं च तैः स्खयोगशास्त्रे । वीतरागं स्मरन्योगी वीतरागत्वमश्नुते । मरागं ध्यायतस्तस्य मरागत्वं तु निश्चितम् ॥३॥ येन येन हि भावेन युज्यते यन्त्रवाहकः । 15 तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥४॥ इति । एतत्सर्वं लिङ्गवेषदेवादिखरूपं वैशेषिकमते ऽप्यवसातव्यं, यतो नैयायिकवैशेषिकाणं हि मिथः प्रमाणतत्त्वानां संख्याभेदे सत्यप्यन्योन्यं तत्त्वानामन्तर्भावने ऽल्पौयानेव भेदो जायते । तेनैतेषां प्रायो मततस्यता उभये ऽप्येते तपखिनो ऽभिधीयन्ते । 20 ते र वादिभेदेन चतुर्धा भवन्ति । तदुकम्। आधारभस्मकौपीनजटायज्ञोपवीतिनः । खखाचारादिभेदेन चतुर्धा स्युस्तपखिनः ॥१॥
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy