SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ बौद्धमतम् । पुद्गल इति । श्रच पुद्गलशब्देन परपरिकल्पितो नित्यत्वव्यापकत्वादिधमर्क श्रात्मेति । बाह्यो ऽर्थे नित्यमप्रत्यच एव ज्ञानाकारान्यथानुपपत्त्या तु सन्नवगम्यते । साकारो बोधः प्रमाणम् । तथा क्षणिकाः सर्व संस्काराः । स्वलक्षणं परमार्थः यदाहुस्तद्वादिनः । प्रतिचणं विशरारतो रूपरसगन्धस्पर्शपरमाण्वो ज्ञानं चेत्येव 5 तत्त्वमिति । श्रन्यापोहः शब्दार्थः । तदुत्पत्तितदाकारताभ्यामर्थपरिच्छेदः । नैरात्म्यभावनातो ज्ञानसंतानोच्छे दो मोच इति ॥ यौगाचारमतं त्विदम् । विज्ञानमात्रमिदं भुवनम् । नास्ति बाह्यो ऽर्थः ज्ञानाद्वैतस्यैव तात्त्विकत्वात् । श्रनेके ज्ञानसंतानाः । साकारो बोधः प्रमाणम् । वासनापरिपाकतो नीलपीतादि- 10 प्रतिभाषाः । श्रालयविज्ञानं हि सर्ववासनाधारभूतम् । श्रलयविज्ञानविशुद्धिरेवापवर्ग इति ॥ माध्यमिकदर्शने तु शून्यमिदं स्वप्नोपमः प्रमाणप्रमेययोः प्रतिभागः । मुक्तिस्तु शून्यतादृष्टेः । तदर्थं शेषभावना दूति । केचित्तु माध्यमिकाः स्वस्यं ज्ञानमाहुः । तदुक्तम् । अर्थी ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते प्रत्यक्षो न हि बाह्यवस्तुविस्तरः सौत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिमता साकारबुद्धिः परा मन्यन्ते बत मध्यमाः कृतधियः स्वस्थां परां संविदम् ॥ इति । ज्ञानपारमिताद्या दश ग्रन्थाः । तर्कभाषा हेतु बिन्दुस्त - 20 हौकाचटतर्कनाम्नी प्रमाणवार्तिकं तत्त्वसंग्रहो न्यायबिन्दुः कमलशौलो न्यायप्रवेशक चेत्यादयस्तद्ग्रन्था इति ॥ 89 15
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy