SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटीकः। यद्यपि व्याप्युपेतं पक्षधर्मतोपसंहाररूपं मौगतैरनुमानमान्नायि, तथापि मन्दमतौन्व्युत्पादयितुं पञ्चावयवानुमानदर्शनमप्यदुष्टमिति । अयमत्र श्लोकद्दयस्य तात्पर्यार्थः । पक्षधर्मान्वययति रेकलक्षणरूपत्रयोपलक्षितानि चौण्येव लिङ्गानि अनुपलब्धिः, 5 स्वभावः, कार्य चेति ॥ प्रत्रानुको ऽपि विशेषः कश्चन लिख्यते । तत्र प्रमाणादभिन्नमर्याधिगम एव प्रमाणस्य फलम् । तर्कप्रत्यभिज्ञयोरप्रामाण्यं, परस्परविनिलुंठितक्षणक्षयिपरमाणुलक्षणानि खलक्षणानि, प्रमाणगोचरस्तात्त्विकः । वासनारूपं कर्मपर्याया एव सन्ति न 10 द्रव्यम् । वस्तुनि केवलं स्वसत्त्वमेव न पुनः परामत्त्वमिति सामान्येन बौद्धमतम् ॥ अथवा वैभाषिक-मौत्रान्तिक-योगाचार-माध्यमिक-भेदाचतुर्धा बौद्धा भवन्ति ॥ तत्रार्यसमितीयापरनामकमतमदः । चतुःक्षणिकं वस्तु । जातिर्जनयति । स्थितिः स्थापयति । जरा 15 जर्जरयति । विनाशो विनाशयति । तथात्मापि तथाविध एव पुगलश्चामावभिधीयते। निराकारो बोधो ऽर्थसहभाव्येकमामय्यधीनस्तत्रार्थ प्रमाणमिति ॥ __ मौत्रान्तिकमतं पुनरिदम् । रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणमेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा । त एव 20 हि परलोकगामिनः । तथा च तमिद्धान्तः । पञ्चेमानि भिक्षवः संज्ञामाचं प्रतिज्ञामाचं संवृतिमाचं व्यवहारमाचम् । कतमानि पञ्च। अतीतो ऽध्वा, अनागतोऽध्या, सहेतुको विनाशः, श्राकाशं,
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy