________________
604040666666
अभवन्ननु जातमात्रतो, भवतश्चाभिरतं मनो जिने । नियतं कृतपुण्यकर्मणां, प्रभवत्येव शुभायती रतिः ॥ ५॥
सुकृतात् सुखिनः सदाङ्गिनः, कलुषाद् दुःखपराश्च जन्मिनः । इति वीक्ष्य भवान् भवच्छिदे,
विरतिं यौवनतो गृहीतवान् ॥ ६॥ चरणाम्बुजसेवनाचिरं, समसिद्धान्तविमर्शपारिणः । विजयान्वितनेमिसदगुरो, समलब्ध श्रुतमिष्टसाधकम् ॥ ७ ॥
बिहरन् विविधं पुरादिक, अरकल्याणपरायणो भवान् । जिनधर्ममुपादिशजनान् ,
परमानन्दपदैककारणम् सुरगुर्जरवाचि बोधदा, व्यतनोत् काव्यतती: शुभाः कृती । . बुधशिष्यगणैः सुसेवितो, जयतास्सूरिवरः क्षमातले ॥९॥
रचतेति गुणस्तुतिर्मया, शुभभक्त्युल्लसितात्मवृत्तिना । गुरुदेवपदाम्बुजालिना,
बुधतातान्तिमहेमसाधुना ॥ १० ॥ ఆ తరించి శ్రీశవంతం