SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 604040666666 अभवन्ननु जातमात्रतो, भवतश्चाभिरतं मनो जिने । नियतं कृतपुण्यकर्मणां, प्रभवत्येव शुभायती रतिः ॥ ५॥ सुकृतात् सुखिनः सदाङ्गिनः, कलुषाद् दुःखपराश्च जन्मिनः । इति वीक्ष्य भवान् भवच्छिदे, विरतिं यौवनतो गृहीतवान् ॥ ६॥ चरणाम्बुजसेवनाचिरं, समसिद्धान्तविमर्शपारिणः । विजयान्वितनेमिसदगुरो, समलब्ध श्रुतमिष्टसाधकम् ॥ ७ ॥ बिहरन् विविधं पुरादिक, अरकल्याणपरायणो भवान् । जिनधर्ममुपादिशजनान् , परमानन्दपदैककारणम् सुरगुर्जरवाचि बोधदा, व्यतनोत् काव्यतती: शुभाः कृती । . बुधशिष्यगणैः सुसेवितो, जयतास्सूरिवरः क्षमातले ॥९॥ रचतेति गुणस्तुतिर्मया, शुभभक्त्युल्लसितात्मवृत्तिना । गुरुदेवपदाम्बुजालिना, बुधतातान्तिमहेमसाधुना ॥ १० ॥ ఆ తరించి శ్రీశవంతం
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy