SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [९०] यज्ञादिविधय इति यावत् । दुर्गतिहेतवः-दुःस्थितिकारणानि । प्रोक्ताः-निगदिताः, सर्वज्ञैरिति शेषः । इत्थश्च-किश्चिज्ज्ञो यागादिधर्मिकमिथ्यार्थत्वनिश्चयवान् दुर्गतिहेतुतया हिंसादिप्रतिपादकत्वात् इत्यनुमानेन यदि मिथ्यार्थत्वेन यागादिविषयकं ज्ञानं किश्चिज्ज्ञे सम्पन्नन्तदा “एको भावस्तत्त्वतो येन" इत्यादिरीत्या सर्वभावावेदकत्वमकामेनापि स्वीकरणीयमिति पर्यवसितम्, तदाह-तेनेत्यादिना-(तर्हि) तेन-तादृशेन किश्चिज्ज्ञेन । मतम्-अभीष्टम् । किं न ज्ञातम् अपि तु सर्वमेव ज्ञातमिति सर्वज्ञवं तस्मिन् समायातमेवेति ॥ २४॥ तन्मतखण्डने प्रकारान्तरमाहअन्यत्वं च विरोधो वा, नबर्थश्चेद्विकल्प्यते । यमपेक्ष्य विरूद्धोऽसा-चन्यो वा स हि सर्ववित् ।।२५।। (अन्वयः) च, नबर्थः, अन्यत्वम् , वा, विरोधः, इति चेत्, विकल्प्यते, (तदा) असो, यम् , अपेक्ष्य, विरुद्धः, वा, अन्यः, हि, सः, सर्ववित् । वृत्तिः-च-पुनः । ( " असौ न सर्वज्ञः” इत्यत्र ) नबर्थ:नशब्दार्थः । अन्यत्वम्-भेदः । वा-अथवा । विरोध:-सहानवस्थानादिलक्षणः । (इति-इत्येवंप्रकारेण) चेत्-यदि । विकल्प्यतेविमतिः समुपस्थाप्यते । (तदा) असौ-अनुमाने पक्षतयाऽभिमतः पदार्थः । यम्-बुद्धिविषयीभूतं सर्वज्ञम् । अपेक्ष्य-लक्ष्यीकृत्य । यं प्रतीत्यर्थः । विरुद्धः-सहानवस्थानादिलक्षणविरोधाश्रयः । वा-अथवा । अन्य. विलक्षणः, भिन्न इति यावत् । हि-निश्चयेन । सः-विरोधप्रतियोगी। सर्ववित्-सर्वज्ञः । स्यादिति शेषः ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy