SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ [८८] (अन्वयः) वासीचन्दनकल्पानाम , सर्वत्र, त्यागोपादानहानित:, औदासीन्यम् , तु, नाम, वैराग्यम् , कथ्यते । वृत्तिः-वासीचन्द नकल्पानाम्-तक्षणीचन्दनसदृशानाम् , तक्षणीमपि प्रति सौरभमापादयतां चन्दनानामिव अङ्गच्छेदकमपकारिणमपि मधुरोपदेशेन प्रमोदमनुभावयतामितियावत् , योगिनामितिशेषः । सर्वत्र-सर्वस्मिन् वस्तुनि । त्यागोपादानहानित:-हानग्रहणराहित्येन । औदासीन्यम्-प्रागुदीरितोपेक्षा । तु-पुनः । नामकोमलामन्त्रणे । वैराग्यम्-रागराहित्यम् वीतरागत्वमितियावत् । कथ्यते-निगद्यते ॥ एतद्विषये पुनरिह विस्तरेण कथनं नावश्यकमित्यावेदयति"प्रपश्चितमेतदभावनासिद्धाविति नेह प्रयासः" इत्यादिना । अथेदानी " किश्च जात्यादियुक्तत्वाद् , वक्ताऽसौ गीयते परैः” इत्यादिना सन्दर्भेण पूर्वपक्षिणा प्रसञ्जितमसर्वज्ञत्वं सर्वज्ञस्य तमुपदर्शितप्रमाणपरीक्षणव्याजेन खण्डयितुमुपक्रमते-यच्चोक्तमित्यादिना श्लोककदम्बकेन यच्चोक्त किश्च जात्यादि-युक्तत्वादेवमादिना । असर्वज्ञत्वसंसिद्धयै, प्रमाण तत् परीक्ष्यते ॥ २२ ॥ असाविति न सर्वज्ञो, वक्तृत्वाद्देवदत्तवत् ॥ (अन्वयः ) च, किश्च जात्यादियुक्तत्वादेवमादिना, असर्वज्ञ. त्वसंसिद्धयै, यत, उक्तम् , " असौ न सर्वज्ञः वक्तृत्वाद्देवदत्तवत्" इति, तत्, प्रमाणम् परीक्ष्यते ॥
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy