SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [४३] मान् देशान्तरप्राप्तेः, देवदत्तवत्' इत्यत्र गतिमत्त्वस्य दिनकरे देशान्तरप्राप्त्यनुमापकतयाऽविनाभावस्य प्रयोजकत्वमिति न प्रकृतेऽपि काचिदनुपपत्तिरित्याशयः । ___ ननु देवदत्ते दृष्टा देशान्तरप्राप्तिं गमयेदित्याशङ्कतेदेवदत्तेदृष्टेतीत्यादि, समाधत्ते-घटेऽपीत्यादि। घटेऽपि ज्ञेयत्वस्य प्रत्यक्षत्वेनाविनाभाविनो दृष्टत्वमेवेतिभावः, अतीन्द्रियप्रत्यक्षत्वेनाविनाभावाभावदर्शनमपि देवदत्ते गगनगतिमत्त्वेन देशान्तरप्राप्त्यविनाभावाभावतुल्यमिति शङ्कयति-समाधत्ते च अतीन्द्रियप्रत्यक्षत्वेनेत्यादिना-समानमेवेत्यन्तेन । साध्यस्य साधर्म्यदृष्टान्तवैकल्यमाशक्य निराकरोति-न साधम्येत्यादिना विशेषानुगमाभावादित्यन्तेन । __- १२-(मूलम् ) न वैधHदृष्टान्तदोषः, न किञ्चिदिति तुच्छाभावतो ज्ञेयत्वनिवृत्तेः, पतिपादनोपायत्वात् तदभिधाने दोषोऽन्यथा निःस्वभावतया न ततो ज्ञानजन्माति प्रसङ्गादिति । . . ___ अथ चेदमनुमानम् - अनेकशास्त्रकलासंवेदनसमनिते कस्मिँश्चित् पुरुषे सर्वज्ञ इत्युपचर्यमाणो व्यवहारस्तदन्यमुख्यापेक्षः, गौणत्वात् शौर्यक्रौर्यादिमति चैत्रेऽसिंहे सिंहव्यवहारवत् विपक्षश्चैत्रव्यवहार इति । नात्र प्रत्यक्षादिविरोधिनी प्रतिज्ञा, तल्लक्षणायोगात्, नासिद्धो हेतुः तत्र गौणत्वस्योभयोः सिद्धत्वात् । नानैकान्तिकः, विपक्षव्यावृत्तेः । न विरुद्धो, दृष्टान्तवत् प्रमाणान्तर
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy