SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [२] केचिन्महामोहविषाक्तचित्ता, ज्ञानाधभिव्यक्तिमवाध्य कामम् । आरुह्य दूरूढकुतर्कशाखाः, प्रसह्य सर्वज्ञमपङ् नुवानाः ॥३॥ सर्वज्ञसिद्धिं पुरतो न कृत्वा, न कापि सिद्धिर्भवतीत्यबुध्वा । स्वयं पतन्तोऽधृतधर्मसूत्रा. निपातयन्त्यप्यपरान् भवान्धौ ॥४॥ हिताय तेषां मुधियामधीशः, पाण्डित्यपूर्णो हरिभद्रसरिः। ग्रन्थं च निम्रन्थतयाऽविगीतं, सर्वज्ञसिद्धिं विधिवद् व्यधत्त ॥५॥ तीर्थप्रतिष्ठापरिनिष्ठितस्य, ब्रह्मैकनिष्ठस्य नृपार्चितस्य । श्रीनेमिसूरीशितुरात्मनीनं, कृपाकटाक्षं समवाप्य सिद्धम् ॥६॥ मनस्विना शास्त्रविशारदेन, प्राचार्यवामृतसूरिणेयम् । विधीयते ' सर्वहिता'ऽभिधाना, वृत्तिर्वरा सिद्धसमर्थनार्थम् ॥७॥
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy