SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपतिः । अङ्काः विषयाः पत्रपक्तिः ऽप्यनुग्राहकत्वादुपयुक्तत्वमुः । ४१०, एतन्मते कृतकरणा- १४१,५ पदर्शितम् । समाप्त्यापादनमाशङ्कयापा४०२, नयेषु बलत्त्वावलवत्त्वे १३९,४ | कृतम् । अपेक्षाकृते। ४११, यादृशदण्डादीनां पूर्व- १४१,८ ४०३, प्रकारान्तरेण नयानां १३९,६ भावतो घटोत्पत्तिस्तादृश. विशेषस्यापाकरणम् । दण्डादिसद्भावत उत्पत्त्य४०४, क्रियानये ज्ञाननयाद् १४०,१ नन्तरमुत्पत्यापादानमाशङ्कय यद् विशेषस्याशङ्कनं परिहतम् । तस्य क्रियानयाज्ज्ञाननये वि- | ४१२, टीकायामेवम्भूत- १४१,१२ शेषस्योपदर्शनेनापाकरणम् । नयाभिमतयुक्तिभिः कुर्व४०५, क्रियानये कार्योपयिको-१४०,३ दूपत्वेन चरमकारणस्यैव विशेषो ज्ञाननये व्यवहारो- कारणत्वं व्यवस्थापितम्। पयिको विशेष इत्याशङ्कायाः ४१३, घटोत्पत्तेः प्राक- १४२,२ खण्डनम् । कारणक्रियातस्तदुत्पत्त्यापादन४०६, इतरकारणविशिष्टं १४०,६ । माशङ्कय परिणामविशेष चरमकारणं सामग्रीति सा- रूपकारतायाः कार्यसह मग्रीलक्षणस्य निराकरणम् । वृत्तितानियमतः परिहृतम् । ४०७, टीकायां सामग्री- १४०,१७ ४१४, कुर्वद्रूपत्वस्याप्रामा- १४२,७ लक्षणखण्डनाभिप्रायोप- __णिकत्वंपराभिप्रेतं व्युदस्तम् । दर्शनम् । ४१५, क्रियाया दीर्घकाल- १४१,८ ४०८, क्रियानयोपपादकः १४१,२ त्वमाश्रित्य चक्रभ्रमणादि प्रश्नः, तत्र कुर्वद्रूपत्वेन काले घटोपलम्भापादनकारणत्वाच्चरमकारणमेव प्रश्नस्य निराकरणम् । कारणमिति दर्शितम् । ४१६, टीकायां कुर्वदूपत्वे १४२,२२ ४०९, क्रियमाणं कृतमेवेत्ये- १४१,४ बीजत्वादिजातिसाङ्कर्य सङ्गतन्मतम्। मितम् ।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy