SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पत्रपति: १४३, ३ घटं करोमीति व्यवहारस्य घटाभिलाषोत्कर्षप्रभवत्वम्, विशेषावश्यकभाष्य अङ्काः विषयाः ४१७, मृन्मर्दनादिकाले तत्र संवादः । ४१८, कृतस्यैव करणे क्रियावैफल्याशङ्काया निरा १४४,१ करणम् । ४१९, कृतस्यैव क्रियया- १४४, २ जनने आशङ्कितोऽन्योऽन्याश्रयदोषो व्युदस्तः । ४२०, क्रियमाणस्य कृत- १४४, ६ त्वानुगमे कार्यस्यानुत्पत्त्या - पादनम् । ३१ ४२१, सामग्र्यास्तदुत्तर- ११४,८ समये कार्यव्याप्यत्वापगमतः कार्योत्पत्तिसम्भवाशङ्कायाः सामग्री समयस्यैव कार्यव्याप्यत्वमित्युपगमेन निरसनम्, स्वाभ्युपगमे लाघवस्य विनिगमकत्वं च । . ४२२, क्रियमाणमित्यत्राऽऽन- १४५, २ श्प्रत्ययार्थस्य वर्तमानत्वस्य कृतमित्यत्र निष्ठा प्रत्ययार्थस्यातीतत्वस्य चोपवर्णनं क्रियमाणं कृतं विरोधान्न अङ्काः विषयाः सम्भवतीत्येतत्प्रतिपत्त्यर्थ प्रश्नकर्त्रा कृतम् । पत्रपक्तिः ४२३, प्रत्ययार्थवर्तमान- १४५,९ वादेर्धात्वर्थ एवान्वय इति नियममूलभूतः कार्यकारणभाव आवेदितः । ४२४, धात्वर्थ एव प्रत्य- १४५,११ यार्थस्यान्वय इति नियमफलमावेदितम् । ४२५, तदादेर्बुद्धिस्थत्व - १४५,१६ वल्लादेः शक्यतावच्छेदकततत्कालानुगमकं वर्तमानत्वादिकमित्युपदर्शितम् । ४२६, मूलोपदर्शितकार्य- १४५,२० कारणभावाकृतमावेदितम् । ४२७, धात्वर्थे प्रत्ययार्थ- १४६, १ कालान्वये आरम्भसमये पचतीति प्रयोगासम्भवाशङ्कायाः प्रतिक्षेपः । ४२८, निरुक्तप्रश्नविधानम्, १४६,४ तत्र प्रश्नकर्त्रभिमतस्य पाकारम्भसमये पचतीति प्रयोगोपपादनस्य खण्डने व्यवहारानुकूल प्रयोगादरस्य वस्त्वसाधकत्वमनिष्टापादनतो व्यवस्थापितम् ।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy