SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपक्तिः ३८९, चेतनाद्वयशालि- १३५,५ | ३९५, प्राधान्येनाशुष्कर्मो- १३७,६ त्वेन संसारिणोऽपि जीवत्व- दयलक्षणस्यैव जीवनार्थस्य माशङ्कय व्युदस्तम्। ग्रहणमेवम्भूतनये इत्यस्य ३९०, संसारिचैतन्यस्यापि १३५,६ शङ्काप्रतिक्षेपद्वारा व्यव निश्चयतः शुद्धत्वम्, तत्प्र- स्थापनम् । तिपादकं द्रव्यसङ्ग्रहवचन. | ३९६, भावप्राणधारणात् १३७,१० मित्याशङ्कय प्रतिक्षिप्तम्। सिद्धस्य जीवत्वमिति श्वेता३९१, उक्तदिगम्बरमतस्य १३६,१ म्बराय्यमलयगिरिप्रभृत्युक्तं चिन्त्यत्वम् , तत्रैवम्भूतस्य कथं सङ्गतमित्याशङ्कायाः जीवं प्रत्यौदयिकभावग्राहक- प्रतिविधानम् । त्वम् , अत्र तस्य शुद्धधर्म | ३९७, नैगमाद्यभिप्रायत १३८,३ ग्राहकत्वमित्याशङ्काऽपाकृता। एव जीवस्य शास्वतिकत्वं ३९२, टीकायामुक्ताशङ्का- १३६,२८ प्रज्ञापनादाविति दर्शितम् । पाकरणहेतोरवतरणद्वारा | ३९८, विशुद्धतरनैगमविशे. १३८,५ स्पष्टीकरणम् । पाभिप्रायेण दिगम्बराणां ३९३, यादृशधात्वर्थस्य १३७,१ नयान्तरे उपलक्षणीकरणं "तिकाले चदुपाणा" इति तादृशधात्वर्थस्य प्रकारकजि गाथा व्याख्याता चेत् तदा • शासयैवैवम्भूताभिधानं साम्प्र सुसङ्गता। दायिकमित्यस्यानाश्रयणे ३९९, एतन्नये सिद्धस्य १३८,८ दोषाभिधानम्। . सत्त्वादिपदप्रतिपाद्यत्वं ३९४, व्यवहारोपजीविनिश्च-१३७,२ सङ्गतम्। यावलम्ब्यैवम्भूतार्थाभिधाना. ४००, एवम्भूतस्य भाव- १३८,९ नन्तरं निश्चयोपजीविनिश्चया निक्षेपमात्राभ्युपगन्तृत्वम् । वलम्ब्यैवम्भूतार्थाभिधानम्- ४०१, नयेषु प्रत्येकं स्वा- १३८,११ चितं न तु क्रमलङ्घनं युक्त तिरिक्तनयविषयापाकरणमित्युपदर्शितम् । स्यैकान्तानुप्रवेशाप्रमाणत्वे.
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy