SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ૧૮ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः ३७४, येन रूपेण यत्पदार्थ- १२२,१४ । दर्शनम् , तत्र समभिरूढनय बोधस्तेनैव रूपेण तत्पदशक्ति- शिक्षणम् । रिति प्रश्नाभिप्रायो दर्शितः। | ३८४, मृले सिद्ध जीवप- १३२,२१ ३७५, व्युत्पत्त्यर्थवोधं विना- १३०,१ दार्थत्वानुपपत्तिशङ्कायाष्टीका पि पदार्थबोध इति प्रश्नपति- यामुपपादनम् । विधानम्। एवम्भूतनये प्राण- १३३,१ ३७६, पारिभाषिकशब्द. १३०,३ धारणलक्षणजीवनक्रियाया स्यानर्थकत्वमिष्टमेव तत्र अभावाजीवपदार्थत्वानुपपप्राचां संवादश्च। त्तिशङ्काया इष्टापत्त्या परि३७७, यादृच्छिकशब्दस्य १३०,५ हरणम् , तत्र भाष्यसंवादश्च। संज्ञान्तगद् वैषम्यं व्यव- ( ३८६, नैगपादयो नया: १३३,५ स्थापितम् । षडपि जीवो नोजीवोऽजीवो ३७८, नानार्थकपदेऽर्थसङ्क- १३१,४ नोअजीव इत्याकारिते जीवं मवदर्थेऽपि पदसक्रमोऽ. प्रत्यौपशमिकादिभावपञ्चक स्त्वित्याशङ्कयायाः खण्डनं ग्राहिण इत्यादि प्रपश्चितम् । पदेऽर्थासक्रमाभ्युपगमेन। । ३८७, जीवं प्रत्यौदयिक- १३४,४ ३७९, समभिरूढस्यापि भाव १३१,७ भावग्राहिण एवम्भूतनयस्य निक्षेपमात्राभ्युपगन्तृत्वम् । मते जीव इत्याकारिते भवस्थ३८०, टीकायां पदेऽर्था- १३१,१६ मेव जीवं गृह्णाति न तु सिद्धसमस्योपपादनम् । मित्याद्यपदर्शितं श्वेताम्बर३८१, एवम्भूतनयलक्षणम् , १३२,१ सिद्धान्तेन। तत्र सूत्रतत्त्वार्थभाष्यसंवादः। । ३८८, दिगम्बरमतम् , तत्रै- १३४,१० ३८२, एवम्भूतस्य निष्कृष्ट- १३२,५ वम्भूतनयाभिप्रायेण सिद्ध लक्षणम् , तत्रातिव्याप्ति- एव जीवो भावप्राणधारणा. वारणं च। दित्यायपदर्शितम्। तत्र द्रव्य३८३, एवम्भूतमन्तव्योप- १३२,७ सङ्ग्रहसंवादः ।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy