SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २७ अङ्काः विषयाः पत्रपङक्तिः । अङ्काः विषयाः पत्रपङ्क्तिः ३६०, प्रमाणतयोपदर्शित- १२५,१२ प्रायः, ‘पलालं न दहत्यग्निः विशेषावश्यकभाष्यगाथातो इति वचनेन ऋजुसूत्राभ्युपयथा सप्तभङ्गलाभस्तथा गमश्च दर्शितः । दर्शितः। ३६७, साम्प्रतस्य भाव- १२७,१०. ३६१, आद्यभङ्गत्रिकस्य १२६,२ निक्षेपमात्राभ्युपगन्तृत्वं सकलादेशत्वं तुर्यादिभङ्गचतु दर्शितम् । टस्य विकलादेशत्वमिति प्रद ३६८, समभिरूढलक्षणम्, १२८,२ तत्र सूत्रसंवादश्च । र्शितम्। ३६९, तल्लक्षणप्रतिपादक- १२८,४ ३६२, सप्तभङ्गपरिकलित- १२६,४ तत्त्वार्थभाष्यवचनोट्टङ्कनम् । सम्पूर्णवस्त्वभ्युपगन्तृत्वं स्या | ३७०, निष्कृष्टं समभिरूढ १२८,७ द्वादिन एव तथापि ऋजुसूत्रा लक्षणम् , तत्रातिव्याप्तिदोभ्युपगमापेक्षयाऽविकलाभ्यु षापनोदः । पगमतः साम्प्रतनयस्य विशे- | 3७१.समभिरूढनयाभि- १२८,८ षिततरत्वमिति दर्शितम् ।। प्रायावेदनम्, तत्र शब्दनय३६३, सप्तानामपि भङ्गानां १२६,१३ शिक्षणम् । सकलादेशत्वविकलादेशत्वे ३७२, संज्ञाभेदेनार्थमेदान- १२९,१ इत्यभ्युपगच्छतामाशयो भ्युपगमे शब्दनयस्याभिप्रेत.. दर्शितष्टीकायाम्। माशङ्कय प्रतिक्षिप्तम् । ३६४, 'यद्यपि' इत्यादिभूल- १२६,२६, ३७३, घट-कुटादिपदाना- १२९,४ . ग्रन्थस्य विचारणीयत्वमावे- मेकधर्मेणार्थावबोधकत्वतः दितम् । पर्यायत्वमेवेति प्रश्नस्यापा-. ३६५, लिङ्ग-वचन-सङ्ख्या - १२७,३ करणम्, तत्र तेषां विभिन्नक्रि दिभेदेनार्थभेदाभ्युपगन्तृत्वतः यापुरस्कारेणैवार्थबोधकत्वं साम्प्रतस्य ऋजुसूत्राद् विशेष भिन्नपदत्वावच्छेदेन भिन्नार्थ इति प्रकारान्तराश्रयणम्। त्वं कल्पने लाघवं चेति ३६६, तत्र साम्प्रतस्याभि- १२७,४ । दर्शितम्।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy